________________
नवमः परिच्छेदः ।
२१३
मा० ) । निर्धारणे - हुं हुवसु तुण्डिक्को ( ८- १ भू = हुव, ७-१८ सिप्= सु, अन्त्यः ३-५८ सू० द्रष्टव्यः ) । हुं गृहाणात्मनो जीवम् । हुं कथय साधुषु सद्भावम् । हुं भव तूष्णीकः ॥ २ ॥
हुं दानपृच्छानिवारणेषु' - दाने, पृच्छायां निवारणे च हुं-इति निपातः प्रयुज्यते । हुं देवर ! गेण्ड्सु । हुं देवर ! गृहाण । अत्र हुं-शब्दो दानार्थं द्योतयति । हुं भण । अत्र हुं-शब्दः पृच्छां द्योतयति । हुं होसु तुहियो । हुं भव तूष्णीकः । श्रत्र हुं-शब्दः प्रतिषेधार्थं द्योतयति । निपाताः क्वचिद् वाचकाः क्वचिद् द्योतकाश्चेति यथादर्शनमवगन्तव्यम् ॥ २ ॥
हुँ - इति । दान देना, पृच्छा-पूछना, निवारण- रोकना, - इन अर्थों के धोस्य रहते अर्थात् कथंचित् प्रतीयमान रहते हुं इस निपात का प्रयोग होता है । 'हुं देवर ! गेहसु' । हाँ, देवर ग्रहण कीजिये । जो मैं दे रही हूं, उसे लीजिये । यहाँ दानप्रतीत्यर्थ हुशब्द है। हुं भण। हां कहिये। क्या पूछते हो। यहां पृच्छा अर्थ में हुंशब्द है । 'हुं होसु तुडीओ' । हां चुप हो जाइये । अर्थात् अब आगे कुछ मत कहिये । यहाँ कथन निवारण अर्थ में हुंशब्द है। निपात कहीं पर वाचक और कहीं पर द्योतक प्रतीत होते हैं। वस्तुतः किसी आचार्य के मत से वाचक हैं और किसी के मत से द्योतक हैं। विहार, आहार, संहार, परिहार-एक ही हृधातु में उपसर्गभेद से अनेक अर्थों की प्रतीति है । एवम् प्रभवति, पराभवति, संभवति, अनुभवति, उद्भवति - इत्यादि ॥ २ ॥ far-dr अवधारणे ॥ ३ ॥
बिअ, वेr इत्येताववधारणे निपातसंज्ञौ भवतः । एवं विअ । एवं वेअ । ( एवं संस्कृतसमः, शे० स्प० ) । एवमेव ॥ ३ ॥
चिअ अ अवधारणे - निश्चयार्थे चित्र, वेश्म इत्येतौ वर्तेते । एसो चित्र सो राधा । एष एव स राजा - इति निश्चयः । स चेत्र इयं णअरी । सैवेयं नगरी | अन्या न भवतीति निश्चयः । स विश्र, सच्चे । सैव ॥ ३ ॥
I
चि-इति । चिअ अ ये निपात निश्चय अर्थ में प्रयुक्त होते हैं। राजा । यह वही राजा है। यहाँ निश्चयार्थक वि-शब्द है। सच्चे यह वही नगरी हैं. अर्थात् दूसरी नहीं है यह निश्चय है। इस निश्रयार्थक क्षेत्र - शब्द है ॥ ३ ॥
एसो विभ सो
इअं णभरी । प्रकार यहाँ
ओ सूचनापश्चात्तापविकल्पेषु ॥ ४ ॥
ओ-इत्ययं शब्दः सूचनापश्चात्तापविकल्पेषु निपातसंज्ञो भवति । ओ चिरअसि ( २-२ यलोपः, ७-२ सि ) । गाथासु द्रष्टव्यः ॥ ४ ॥
ओ सूचनापश्चात्तापविकल्पेषु — सूचना - साभिप्रायमुद्देशकथनम् । पश्चात्तापः= अनुशयः । विकल्पः = इदम् इदं वेति पाक्षिको विधिः । एषु त्रिष्वर्थेषु श्रो इति निपातो
१. एष पाठः संजीवनीसंमतः । २ aिr चे चित्र | हूं चिभ । तुमं चिमं । मइमैनत्वमेव । का० पा० । ३. विम- देश -- इति भामसंमतः पाठः ।