________________
अथ नवमः परिच्छेदः
निपाताः ॥१॥ - अधिकारोऽयम् । वक्ष्यमाणा निपातसंक्षका वेदितव्याः। संस्कृतानुसारेण निपातकार्य वक्तव्यम् ॥१॥
निपाताः-अधिक्रियन्ते, अतः ये शब्दा पक्ष्यन्ते ते निपात-संज्ञका भवन्तु । ते च अव्ययनामानोऽपि भवन्ति । आ परिच्छेदसमाप्तेरयमधिकारो वेदितव्यः ।
सदृशं त्रिषु लिंगेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्नं व्येति तदव्ययम् ॥ ___ इति प्रातिपदिकेभ्योऽस्य विशेषः ॥१॥
अब इस परिच्छेद में निपातविधि कहते हैं
निपाता इति । यह अधिकार सूत्र है। इसके अनन्तर सब शब्द निपातसंज्ञक होंगे और वे अव्यय-नाम-चाले होंगे अर्थात् उन्हें अन्यय भी कहेंगे। निपाताधिकार परिच्छेद की समाप्ति तक जानना। अब प्रथम अव्यय का स्वरूप बताते हैं। पुलिस स्त्रीलिक, नपुंसकलिङ्ग इन तीनों लिङ्गों में, प्रथमा-द्वितीया आदि सातों विभक्तियों में और एकवचनादि सब वचनों में जो सहश हो समानरूप से रहे, म्यय किसी प्रकार के नाश को न प्राप्त हो वह अम्यय कहाता है। यही प्रतिपदिक से मन्यय का विशेष है। प्रातिपदिक में लिङ्ग-पचन से भेद रहता है॥१॥
(कीस किमर्थे ।) कीस किमर्थे -किम्शब्दस्य योऽयः तत्र कीस इति निपातः प्रयुज्यते । कीस तए मह कहि । किं त्वया मम कथितम् । अत्र किमर्थे कीस इति ॥
कीसेति । किमर्थ में कीस इस निपात का प्रयोग होता है। कीस तए महकहि। क्या तुमने मुझ से कहा । यहाँ किमशब्द के अर्थ में कीस यह है।
हुं दानपृच्छानिधोरणेषु ॥२॥ हुं-इत्ययं शब्दो दानपृच्छानिर्धारणेष्वर्येषु निपातसंशो भवति । दाने यथा-तुंगेण्ह अप्पणो जी (गेण्ह ८-१५ सू० स्प०, अप्पणो ५-५५ सू० स्प०, जी२-२, ४-५ सू० स्प०, शे० सुगमम् ) । पृच्छायाम्-९ कधेहि साहुसु सम्भावं (कधेहि इति १२-३ शौरसेन्यां, य-ध,७-१८ विभ्यादावेकत्वे सिप - सुकृते' ७-३४ लादेशे सति, एत्वम् , मध्यमे २२७ , २-४३५-स् । अन्त्ये ३-२ दलोपः, ३-५० भद्वि०, ३-५१ भव् , प्राय इति २-२ वलोपो न, ५-३ अमोऽकारतोपः, ४-१२
१. मामचाविदं नोपलभ्यते सूत्रम् । २. 'सोहिवा' मासू-सोदितः।
-