________________
अष्टमः परिच्छेदः।
२११ जैसे-भविष्यदादिक अर्थों में एकवचन के परे ठा-मा-गा आदेश कहे हैं, ये अन्यत्र क्रवा-तुमुन्-तव्य प्रत्ययों के परे भी होंगे। ठाऊण =स्थित्वा । झाऊण = ध्यात्वा । गाऊण गावा। सर्वत्र 'क्त्वा तूण' से तूण 'कगचज से तलोप । एवं-ठाउंझाउं। गाउं। 'कगचज से तलोप । 'अधो मनयाम्' से यलोप। 'शेषादेशयोः' से द्विस्व । 'मो बिन्दु'। ठामव्वं । झामन्वं । गाम्वं । इसीप्रकार संस्कृत में भी बहुल. ग्रहण से वर्णविपर्ययादिक होते हैं। जैसे-हिसि हिंसायाम्। हिनस्ति इति हिंसः प्राप्त था, हकार-सकार का विपर्यय करने से सिंहः होगा। पृषत् उदर यहाँ सूत्र से तलोप अप्राप्त था, बहुलग्रहण से लोप । इसी को पृषोदरादीनि यथोपदिष्टानि' कहा है। इस तरह सूत्र से प्रतिपाय जो कुछ भी है, बहुलग्रहण से प्रयोगानुकूल उस आगमादेश की कल्पना कर लेना। इति श्रीमहामहोपाध्याय मथुराप्रसादकृतायां प्राकृतप्रकाशम्याख्यायां हिन्दी
सरलाध्याक्यायां धातुविधिरष्टमः समासः।
जानाति, संख्यानं करोति वा । रिगिर्गती, प्रवेशेऽपि । रिगड (रिग्गह, रिंगा)। प्रविशति, गच्छति वा । कामतेवम्फ आदेशः प्राकृते-वम्फर। अस्यार्थः-इच्छति, (पृञ्चति ) खादति वा । फकतेस्वा मादेशः थकर । नीचां गतिं करोति, विलम्बयति वा। विलप्युपालन्योल आदेशः । सहर विलपति, उपालमते, भाषते वा । एवं-परिवालेह । प्रतीक्षते, रक्षति वा। केचित् कैश्चिदुपसर्गेनित्यम् । हह। युध्यते । संहरा । संवृणोति । अणुइरह । सदशीभवति । नीहर६ । पुरीपोत्सर्ग करोति । विहरह। क्रीडति । आहारइ । खादति । पडिहरइ । पुनः पूरयति । परिहरइ । त्यजति । उवहरइ । पूजयति । बाहरइ । आयति । पवसइ । देशान्तरं गच्छति । उचुपह । चटति । । उहइ । निःसरति । इति (१)। प्रायोऽत्र हेमानुसार्यादेशाना. मुल्लेखः । ...
१. अत्र सूत्रसंख्या हेमचन्द्रामिषस्य शब्दानुशासनस्य परिशिष्टरूपस्याऽष्टमाध्यायस्य चतुर्थपादान्तर्गताऽवगन्तव्या।