SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २१० प्राकृतप्रकाशेअब आदेशविधि कहते हैं। जैसे-स्मृ धातु को नित्य भर सुमर आदेश कहे हैं। वे बहुलग्रहण से विकल्प से होंगे। अतः पर में-अधो मनयाम' से मकारलोप। 'अन्ते अर' से अर । सरह । स्मरति । मस्जधातु को बुडखुड आदेश होते हैं, वे भी बहुलपद से विकल्प से होंगे। पर में-'उपरि लोपः कगड' से सलोप । 'शेषादेशयोविमनादी' से द्वित्व । शेषाणामदन्तता' से अकारान्तता। 'लादेशे वा' से एत्व । मजइ, मजेइ । बहुलग्रहण से तर धातु को स्प वच्छ विकल्प से होंगे। पर में'कस्कक्षा खः' से ख, 'शेषादेशयोः' से द्वित्व । 'वर्ग(७) युजः पूर्वः' से ककार । अन्य कार्य पूर्ववत् । तक्खइ । तषणोति । तथा शक धातु-शषोः सः' । 'शेषाणामद. न्तता'। 'शकादीनां द्विस्वम् । सक्का। ति का विकल्प से पूर्ववत् १ को ख । 'अन. दन्तानामद् वा' से अकार । खिबइ। क्षयति । कहीं अन्य ही कार्य हो जाते हैं। चिणइ । चुणइ । सहहणं । सहहाणं । धावइ । धुवइ । रुवइ । रोवह । कचिन्नित्यम्-देह । लेह । विहे । नासह । आर्ष-वेमि । - व्यञ्जनाददन्ते ।२३९। व्यञ्जनान्ताद्धातोरन्ते अकारो भवति । ममइ । इसइ । . कुणइ । चुम्बइ । भणइ । उवसमह । पावह । सिनह । रुन्धा । मुसह । हरइ । करण । शवादीनां प्रायः प्रयोगो नास्ति । स्वरादनतो वा ।२४०। अकारान्तवर्जितात्स्वरान्ताद्धातोरन्ते अकारागमो वा भवति । पाह। प्राअइ। धाइ। धाइ। जाइ। जाइ । झाइ। झामह। जम्मा । जम्मामह । उब्वाइ । उव्वाअई । मिलाइ । मिला । विक। विकेइ । होऊण । होमऊण (होइऊण)। अनत इति किम् । चिहच्छ । हुगुच्छ। । जानातः कर्ममावे-णव्वा । णजह । पक्षे-जाणिज्जा, युणिज्जा । णाइजह । नञ्-पूर्वकस्य-अणाइजह । व्याहमः कर्ममावे-वहिप्पड । वाहरिज्जा । आरभेः कर्मणि-आढप्पर, आढवीआइ । सिह-सिचोः कर्मणि-सिप्पा । ग्रहेः कर्मणि-घेप्पह । मिडिब्जह । शेः कर्मणि-छिप्पर । छिपिजा। जीहा। लज्जा । लन्जत इत्यर्थः। विरेच. यतेः-ओलुण्डा । उस्लुण्णइ । पन्हत्थर । विरेगा। ताडयते:-आहोड । विहो । पक्षेताडे । उधूलयतेः-गुण्ठा । उधूले । नाशयतेः-विउडइ । नासवड । हारवड । विप्पगालह । पलावद । नासह । उत्पूर्वस्य घटेय॑न्तस्य-उग्गइ । उग्यारह । सम्भावयतेः-आस धइ । सम्मावा । उत्थव । उलाला । गुलगुन्छ। । उप्पेलइ । उनावह । उत्पूर्वस्य नमेlन्तस्यैते प्रयोगाः । पठ्ठवइ । पेण्डवह । पट्ठावइ । प्रस्थापयतीत्यर्थः । अर्पयते:-अलिवइ । चचुप्पर । पणामह । अप्पेइ। क्रमैः प्रयोगौ-णिहुवइ, कामेह-इति । प्रकशायतेः-गुवइ । पयासमा । विच्छोलह । कम्पेह। कम्पयतीत्यर्थः । आरुहेर्ण्यन्तस्य-वला । आरोवेह । रम्जेये न्तस्य-रावेह । रब्जेह । घटयतेः-परिवाडेइ । घडेर । रचयतेः-उग्गहरू । अवहह । विडविड्डह । रयह । सम्पूर्वस्य तस्य-उवहत्थइ । सारव । समारह । केलायइ । समारय । अफुण्णादयः शब्दाः तेन सह निपात्यन्ते । तबथा अफुण्णो-आकान्तः। उक्कोसं-उत्कृष्टम् । फुडं-स्पष्टम् । बोलीणो-अतिक्रान्तः। लुग्गोरुग्णः । विढत्तं-वेढतं, अजिंतम् । निमिअ-स्थापितम् । चक्खि-आस्वादितम् । हीसमणंहेषितम्-इत्यादि। धातवोऽर्थान्तरेऽपि ।२५९। उक्तादर्थादर्थान्तरेऽपि धातवो वर्तन्ते । वलिः प्राणने पठितः खाद नेऽपि वर्तते। वलह । खादति, प्राणनं करोति वा । एवम्-कलिः संख्यानेऽपि । कलह ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy