________________
प्राकृतप्रकारो
२०८ सूत्र से सर्वथा प्राप्त हैं परंतु नहीं होंगे अर्थात् तत्प्रयुक्त वर्णागमादिक और आदेश नहीं होंगे । और कहीं विकल्प से और कहीं कुछ और ही हो जायगा, जो सूत्र से कथमपि प्राप्त नहीं है। इस प्रकार कार्य के आगमादि आदेशों को बहुधा मित्र-मित्र प्रकार से समीक्षा करके अर्थात् भावापोद्वाप से निर्णय करके चार प्रकार का बहुल. स्वरूप कहते हैं। प्रथम-अागम के उदाहरण देते हैं। जैसे धाव धातु को 'शेषाणा. मदन्तता' से अकारान्तता। फिर बहुलपद से अट्-प्रत्याहारान्तर्गत भोकार । एवम्आकार को ओकार हो गया। धोवह । लोकम्यवहारानुकूल गति में धावइ रहेगा।
भुम-गुम-फुम-फुस-दुम-दुस-परीपराः ।१६१॥ भ्रमेरेतेऽष्टादशादेशा वा भवन्ति । टिरिटिल्लाइत्यादि । पक्षे-ममइ।
गमेरई-अइच्छ-अणुवज्ज-अवज्जस-उक्स-अकुस-पञ्चहु-पच्छन्द-णिम्मह-णी-णीण-णीलुक्कपदअ-रम्भ-परिअल्ल-वोल-परिअल-णिरिणास-णिवह-अवसेह-भवहराः ।१६२। गमेरेते एकविंशतिरादेशा वा भवन्ति । अई। णीह-इत्यादि । पक्षे-गच्छह । हम्मह। णिहम्मद । णीहम्मइ । आहम्मइ । पहम्मद । इत्येते तु हम्म गतापित्यस्वैव भविष्यन्ति । हे० । आल. पूर्वकस्य गमे:-अहिप अइ । संयुक्तस्य-अमिहुइ । अभ्यापूर्वस्य-उम्मत्थइ । अभिमुखमागच्छतीत्यर्थः । प्रत्यापूर्वस्य-पलोहा। प्रत्यागच्छतीत्यर्थः । शमः-पडिसाह । पडिसामइ । समइ । ___ रमेः संखुढ्ढ-खेड्डु-उम्भाव-किलिकिञ्च-कोटुम-मोट्टाय-णीसर-वेलाः ॥१६८। संखुड्डाइत्यादि । पक्षे-रमा।
पूरे-रग्वाड-अग्धव-उधुम-अङ्गुम-अहिरेमाः ।१६९। भग्पाडइ-इत्यादि । पक्षे-पूरह । पूरयतीत्यर्थः । त्वरते:-जअडइ-इत्यधिकः।
क्षरः खिर-झर-पज्झर-पच्चड-णिच्चल-णिट्टाः ॥१७३। खिरह-इत्यादि । उच्छवलते:उत्थलह । विगले:-विप्पा । दले:-विसट्टइ । वले:-बम्फर । पक्षे-विगलह । दलह । वलइ।
भ्रंशेः फिड-फिट्ट-फुड-फुट्ट-चुक-मुल्लाः ।२७७। फिडर-इत्यादि । पक्षे-मसह ।
नशेणिरनास-णिवह-अवरोह-पडिसा-सेहावहराः ॥१०८ पक्षे-मस्सइ । संदिशतेःअथाहह । संदिसइ । अवात्काशेः-ओवासइ ।
दृशो निपच्छ-पेच्छ-अवयच्छ-अवयज्झ-वन्ज-सम्बब-देख-भोमक्ख-अवक्ख अवअक्खइ. तुलोल(पुलोए)निम-अवपु-आस-पासाः ॥१८१॥ निअच्छा-इत्यादि । निन्झाअइ-इति तु
निध्यायतेः।
__ स्पृशः फास-फंस फरिस-छिव-द्विह-आलुज-मालिहा: ।१८२। फासइ-इत्यादि । प्रविशेः-रिअह । पविसइ । प्रमृशतेः प्रमुष्णातेश्च-पम्हुसह। · पिषेणिवह-णिरिणास-णिरिणज-रोञ्च-चड्डाः ।१८५। णियहर-इत्यादि । पक्षे-पीसइ । भषेः-मुक्कर । भसइ। ___ कृषः कढ-साअढ़-अञ्च-अणच्छ-अयच्छ-आइन्छाः ।१८७। कडा-रत्यादि। पक्षेकरिसइ । असिविषयस्य तु-अक्थोडइ ( अक्खोडा) असि कोशात्कर्षतीत्यर्थः।।
गवेषेढुण्दुल-ढण्ढोल-गमेस-वत्ताः ।१८९। दुण्दुलह-इत्यादि । पक्षे-गवेसह । श्लिष्यतेःसामग्गइ । भवयासइ । परिअन्तइ । सिलेसइ । प्रक्षेः-चोप्पडा । मक्खा ।
काक्षेराह-अहिलङ्घ-अहिलक-बच्च-वम्फ-मह-सिह-विलुम्पाः (विलुम्फाः) ।१९२।आइइत्यादि । पक्षे-कार।