SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ अष्टमः परिच्छेदः । २०७ ___ अडादेशा इति। भट्-प्रत्याहारसे'इ उ, ऋलू, ए ओ, ऐौ,हयवर' एतदात्मक पाणिनीयसूत्रप्रतिपादित का ग्रहण करना। और आदेश जैसे-'भुवो होहुवी। भू धातु होहुव आदेश, एवं भी धातु को 'मियो भावीही' से भा-चीह आदेश कहे गये हैं, वे बहुलग्रहण से अनेक प्रकार के होते हैं। अर्थात् अनेक धातुओं में अनेक प्रकार के अडादिकों के भागम और आदेश होते हैं। कविप्रयोगानुकूल एवं व्यवहारा. नुकूल कल्पना कर लें। बहुलपद के स्वरूप को कहते हैं-कचिदिति । कहीं पर सूत्र की प्रवृत्ति होती है। सूत्र से अप्राप्त भी आगम-आदेश हो जाते हैं। और कहीं पर हासेन स्फुटेर्मुरः । ११४। मुरइ । हासेन स्फुरतीत्यर्थः।। तुडेस्तोड-तुट्ट-खुट्ट-खुड-उखुड-उल्लुक्क-गिलुक-लुक्क-उलराः ।११६। तोडइ-इत्यादि । पक्षे-तुडइ। घू! घुल-घोल-घुम्म-पहलाः ११७॥ घुलइ-इत्यादि । ग्रन्थे:-गण्ठइ । गण्ठी। मन्थेघुसल-विरालौ ।१२१॥ घुसला । पक्षे-मन्थइ । हादेः-अवअच्छा । हादते, हादयति वा । खिद्यतेः-जूएइ । विसूरह । खिज्जह। नेः सदो मज्जः। १२३। निपूर्वस्य सदो मज्ज इत्यादेशो भवति । अत्ता एत्थ-णिमज्जह । हे। छिदेवुहाव-णिछल-गिज्झोड-णिव्वर-णिलर-लूराः ।१२४॥ दुहावइ--इत्यादि पक्षेछिन्दह । मापूर्वस्य तु-ओअन्दा । उद्दाला। ___ मृदो मल-मढ-परिहद-खडु-चढ़-मड-पन्नाडाः । १२६ । मलइ-इत्यादि । स्पन्देःचुलुचुलइ । पन्दइ। विसंवदेः-विमट्टा । विलोट्टइ। फंसइ । विसंवयह । शीयते:-झडइ । पक्खोड । आक्रन्देः-णीअहरइ । अकन्दा । रुबेरुत्थङ्घः । १३३ । उत्थङ्कए । रुन्धर । निषेधतेः-हकह । निसेहह । तनेः-तडइ । तड्डा । तइवह । विरह । तण । उपस:-अलिअ । उपसप्पह। सन्तपेझंकः । १४० । झार। पक्षे-सन्तप्पइ । ओअग्गइ । वावेह । व्याप्नोतीत्यर्थः । विपेर्गलत्थ-अडुक्ख-सोच-पेल्ल-णोछ-चुह-हुल-परी-धत्ताः । १४३ । गलथइ । परीइइत्यादि । पक्षे-खिवह। उत्क्षिपेर्गुलगुम्छ-उत्थत-अछस्थ-अम्मुत्त-उस्सिक-हक्खुवाः। १४४। गुलगुम्छा-इत्यादि । आक्षिपेस्तु-णीरवह। अक्खिवह। . स्वपेः कमवस-लिस-लोट्टाः । १४६ । कमवसइ-इत्यादि। पक्षे-मुअइ । वेपेः-आयम्बइ। आयज्झइ । वेवा। विलपेझंड-बडवडो। १४८ । झडर-इत्यादि । पक्षे-विलवह । कृपेः-अवहावेह ! कृपा करोतीत्यर्थः। प्रदीपेस्तेअव-सन्दुम-सन्धुक-अम्भुत्ताः । १५२ । तेअवह-इत्यादि । पक्षे-पलीवइ । लुभेःसम्मावा। लब्मह। क्षमेः-खउरह। पडडहह। खम्मइ। उपालम्भेश-पच्चर-वेलवाः । १५६ । पक्षे-उवालम्मा । अवेज़म्मो जम्मा १५७। जम्भेजम्मा इत्यादेशो भवति, वेस्तु न भवति । जम्माइ। जम्मामइ । अवेरिति किम् ? केलिपसरो विअम्मइ । नमः-णिसुटइ। भाराकान्तो नमतीत्यर्थः । मण्डे:-चित्रह। चिश्चिअइ । चिनिलाइ । रीडर । टिविडिकइ । मण्ड। विश्राम्यते:गिन्बाइ । वीसमा । आक्रमते:-ओहावइ । उत्थारह । छुन्दा । मक्कमइ । भ्रमेष्टिरिटिल्ल-दंदुल-ढण्इ-चकम्म-मम्मड-भमड-ममाड-तलअण्ट-मण्ट-सम्प-भुम्प
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy