________________
२०६ -
प्राकृतप्रकारोआदेशा विहिताः,ते क्त्वा-तुमुन्-तव्येष्वपियोध्याः। यथा-ठाऊण-स्थित्वा । माऊण= ध्यात्वा गाऊण = गात्वा । ठाउं = स्यातुम् । माउं = ध्यातुम् । गाउं गातुम् । ठामव्यं%3D स्थातव्यम् । मामव्वं = ध्यातव्यम् । गाअव्वं = गातव्यम् । तप्रत्ययादन्यत्रैव एते भादेशाः । एवम्-बहुलपहणात्संस्कृतेऽपि कल्प्यते। हिनस्तीति हिंसः। वर्णविपर्ययात् सिंहः इति । पृषद् उदरं यस्येति । बाहुलकात् दकारलोपे गुणे पृषोदरः। एवं यत् किमपि सूत्रात् प्रतिपाद्यम्, तत्सर्व बहुलग्रहणादवसेयम् ॥ . इति श्रीमहामहोपाध्याय पं० मथुराप्रसादकृते चन्द्रिकाख्यव्याख्याने
धातुविधिरष्टमः परिच्छेदः ।
स्मरेझरझूरमरमललठविम्हरसुमरपयरपम्हुहाः ।७४। अरह। झूरह। मरइ। मलइ । लठ । विम्हरह । समरह । पयरह। पम्हहह । सरइ।विपूर्वकस्य तु-पम्हुसइ । विम्हरह। वासरह।
व्यपहाः कोकपोको ७६। कोका । हस्वत्वे तु-कुका । पोका । पक्षे-वाहरह।
प्रसरेः पयछोवेछौ ।७७। पयलह । उवेकह। पसरह । गन्धविषये तु-महमहा माई। मालईगंधी पसरह ।
जाग्रेजग्गः १८०। जग्गह । पक्षे-जागरह। व्यामेरामहः ।।श भामर । वावरे । आदृक सन्नामः ।।३। सन्नामह । आदरह । अवतरतेस्तु-मोहर । ओरसह । योमरर । पचेः सोपउल्लौ ।९० सोलह । पडल्ला । पयह।
मुचेश्च ।९१॥ छडर। अबहेडा। मेल। उस्सिका। रेवा । णिलुम्का । धंसाड । पक्षे-मुह।
दुःखेणिव्वलः ९२। णिवलेह । दुःखं मुञ्चतीत्यर्थः। वस्तु-वेहवह । बेलबा। वह । उमच्छह । वह । सिञ्चेश्व-सिनह । सिम्पर । सेमह ।
गर्जेईकः ।९८ बुकर । गज्जह । वृषेर्दिकः ।९९। ढिका । वृषमो गर्जतोत्यर्थः । राजेरग्ध-छज्ज-सह-रीर-रेहाः ११००। अग्धा-इत्यादि । मस्जेराउडु-णिउड्ड-ड-खुप्पाः ।१०। आउड्डा-इत्यादि । पक्षे-मज्जा। पुजेरारोलवमालो ।१०२। आरोला-इत्यादि । तिजेरोमुकः ।१०४। ओकर ।
मृजेरुग्घुस-लुन्छ-पुन्छ-पुंस-फुस-पुस-लुह-हुल-रोसाणाः ॥१०५। उग्घुसइत्यादि। पक्षे-मजह।
मशेर्वेमय-मसुमूर-मूर-सूर-सूड-विर-पविरम-कर-नीरजाः ।१०६। बेमयह-इत्यादि । पक्षे-मजह । अनुव्रजेस्तु-पडिअग्गह । अणुक्चह।
युजो युन-जुज्ज-बप्पाः १०९। जुजः । इत्यादि।
मुजो भुज-जिम-जेम-कम्माह-समाण-चमढ-चट्टाः ।११०भुवा-इत्यादि । उपेन युक्तस्य तु-कम्मवह । उबहुजह । घटे:-गढ । पह। सम्पूर्वस्य तु-सह । सबडा ।