SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ अष्टमः परिच्छेदः २०५ 1 इकारस्य एकारः । एति । देइ । ददाति । इ । ईकारस्य एकारः । नयति । रुदिर् अश्रुविमोचने, 'रुदो वः' इति वकारः । शेषाणामदन्तता । श्रत्र उकारस्य वा श्रोकारः । रोवइ । पते - रुवइ । णसइ । शषो सः । नो णः । अकारस्य आकारः । नश्यति । । अथादेशाः-‘स्मरतेर्भरसुमरौ' इति यदुकं तद् विकल्प्यते, तेन - 'अधो मनया' मिति मलोपे अन्ते अरः । सरह, इत्यपि ज्ञेयम् । 'वुडखुट्टा मस्जे' रित्यपि विकल्प्यते । ततो मज्जइ, मब्बे, इत्यपि । एवं- 'तते रंपवच्छौ' इत्यत्रापि बाहुलकाद् विभाषा । ततः तक्खइ इति । तक्ष्णोति । 'शकेस्तर-व-तीराः ' इदमपि विकल्प्यते । तेन सक्कइ इति । शक्नोति । 'क्षियो फिज्जः' अस्यापि वैकल्पिकत्वात्, पक्षे विइ इति । क्षयति । क्वचिदन्यदेव - यथा-'ठाफागाश्च भविष्यवर्तमानविध्याद्येकवचने' इति भविष्यदाद्येकवचने ठा-झा-गा भ्रमैस्तालिअण्ठ- तमाडौ |३०| ण्यन्तस्य । तालिमण्टइ । तमाडर । भामेह । भमाडेर । भमावेश । दृशेदय - दंस- दक्खवाः । ३२ । ण्यन्तस्य । दावइ । दंसह । दक्खवइ । दरिसर । स्पृहः सिंहः | ३४ | ण्यन्तस्य । सिहइ । यापेर्जनः |४०| जवइ । जावेइ । प्लावेरोम्बालपव्वालौ ।४१। ण्यन्तस्य । ओम्बालइ । पव्वालइ | पावेइ । विकोशेः पक्खोडः ॥४२ | ण्यन्तस्य । पक्खोडर । विकोसर । रोमालवग्गोल |४३| नामधातोर्ण्यन्तस्य । भोग्गालइ । वग्गोलइ । रोमन्थइ । दोलेरोलः १४८ | स्वार्थे ण्यन्तस्य । रङ्गोलह । दोलह । वेष्टः परिमलः । १५१। ण्यन्तस्य । परिआलेइ | वेढेर | क्रियः किणो वेस्तु के च ॥५२॥ किणइ । विक्कर । विक्किणा । मियो मा - वीहौ । ५३ । भाइ । भाइअं । वीहइ । वीहिअं । बहुलाधिकाराद् । भीओ । आलीकोइली । ५४| भल्लियर । ( अस्लीअर ) । अल्लीणो । निलीकेणिलीअणिलुक्कणिरिग्धलुक्कलिक्क ल्हिकाः १५५ | णिलीअर । णिलुक्कर । णिरिग्धर | लुक्कर । लिक्कर । ल्हिक्कर । निलिज्जर । ( णिलिज्जइ ) । विली विं । ५६ । विराइ । विलिज्जइ । रुतेरुथ - रुण्टौ ।५७| रोतेः-रुअइ । रुण्टइ । रवइ । ईणः । ५८। इण । सुणइ । धूर्भुवः । ५९। धुवइ । धुणइ । काणेक्षिते णिआरः । ६६ । काणेक्षितविषयस्य कृञो णिभार इत्यादेशो वा भवति । णिआरह । काणेक्षितं करोति । कृञः कुणः ॥६७ कुणइ । करइ । अमे बाबम्फः ६८। वावम्फर । श्रमं करोति । मन्नौष्ठमालिन्ये णिव्योलः | ६९ | णिव्बोल | मन्युना भोष्ठं मलिनं करोति । शैथिल्यलम्बने पयहः । ७० । पयलर । शिथिलीभवति, लम्बते वा । क्षुरेः कम्मः ॥७२॥ कम्मर । क्षुरं करोतीत्यर्थः । चाटी गुरुकः ॥७३॥ गुललह । चाटु करोतीत्यर्थः । निष्पतनविषयस्य तु णो ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy