________________
अष्टमः परिच्छेदः
२०५
1
इकारस्य एकारः । एति । देइ । ददाति । इ । ईकारस्य एकारः । नयति । रुदिर् अश्रुविमोचने, 'रुदो वः' इति वकारः । शेषाणामदन्तता । श्रत्र उकारस्य वा श्रोकारः । रोवइ । पते - रुवइ । णसइ । शषो सः । नो णः । अकारस्य आकारः । नश्यति ।
।
अथादेशाः-‘स्मरतेर्भरसुमरौ' इति यदुकं तद् विकल्प्यते, तेन - 'अधो मनया' मिति मलोपे अन्ते अरः । सरह, इत्यपि ज्ञेयम् । 'वुडखुट्टा मस्जे' रित्यपि विकल्प्यते । ततो मज्जइ, मब्बे, इत्यपि । एवं- 'तते रंपवच्छौ' इत्यत्रापि बाहुलकाद् विभाषा । ततः तक्खइ इति । तक्ष्णोति । 'शकेस्तर-व-तीराः ' इदमपि विकल्प्यते । तेन सक्कइ इति । शक्नोति । 'क्षियो फिज्जः' अस्यापि वैकल्पिकत्वात्, पक्षे विइ इति । क्षयति । क्वचिदन्यदेव - यथा-'ठाफागाश्च भविष्यवर्तमानविध्याद्येकवचने' इति भविष्यदाद्येकवचने ठा-झा-गा
भ्रमैस्तालिअण्ठ- तमाडौ |३०| ण्यन्तस्य । तालिमण्टइ । तमाडर । भामेह । भमाडेर । भमावेश ।
दृशेदय - दंस- दक्खवाः । ३२ । ण्यन्तस्य । दावइ । दंसह । दक्खवइ । दरिसर । स्पृहः सिंहः | ३४ | ण्यन्तस्य । सिहइ ।
यापेर्जनः |४०| जवइ । जावेइ ।
प्लावेरोम्बालपव्वालौ ।४१। ण्यन्तस्य । ओम्बालइ । पव्वालइ | पावेइ । विकोशेः पक्खोडः ॥४२ | ण्यन्तस्य । पक्खोडर । विकोसर ।
रोमालवग्गोल |४३| नामधातोर्ण्यन्तस्य । भोग्गालइ । वग्गोलइ । रोमन्थइ । दोलेरोलः १४८ | स्वार्थे ण्यन्तस्य । रङ्गोलह । दोलह ।
वेष्टः परिमलः । १५१। ण्यन्तस्य । परिआलेइ | वेढेर |
क्रियः किणो वेस्तु के च ॥५२॥ किणइ । विक्कर । विक्किणा ।
मियो मा - वीहौ । ५३ । भाइ । भाइअं । वीहइ । वीहिअं । बहुलाधिकाराद् । भीओ ।
आलीकोइली । ५४| भल्लियर । ( अस्लीअर ) । अल्लीणो ।
निलीकेणिलीअणिलुक्कणिरिग्धलुक्कलिक्क ल्हिकाः १५५ | णिलीअर । णिलुक्कर । णिरिग्धर |
लुक्कर । लिक्कर । ल्हिक्कर । निलिज्जर । ( णिलिज्जइ ) ।
विली विं । ५६ । विराइ । विलिज्जइ ।
रुतेरुथ - रुण्टौ ।५७| रोतेः-रुअइ । रुण्टइ । रवइ ।
ईणः । ५८। इण । सुणइ ।
धूर्भुवः । ५९। धुवइ । धुणइ ।
काणेक्षिते णिआरः । ६६ । काणेक्षितविषयस्य कृञो णिभार इत्यादेशो वा भवति । णिआरह । काणेक्षितं करोति ।
कृञः कुणः ॥६७ कुणइ । करइ ।
अमे बाबम्फः ६८। वावम्फर । श्रमं करोति ।
मन्नौष्ठमालिन्ये णिव्योलः | ६९ | णिव्बोल | मन्युना भोष्ठं मलिनं करोति ।
शैथिल्यलम्बने पयहः । ७० । पयलर । शिथिलीभवति, लम्बते वा ।
क्षुरेः कम्मः ॥७२॥ कम्मर । क्षुरं करोतीत्यर्थः ।
चाटी गुरुकः ॥७३॥ गुललह । चाटु करोतीत्यर्थः । निष्पतनविषयस्य तु णो ।