________________
२०४
प्राकृतप्रकाशेप्रत्याहारः । 'अइडण्, ऋलुक् , एप्रोड् , ऐऔच् , हयवरट्' । अनुबन्धवर्जित एतदात्मको प्रायः । श्रादेशा 'भुवो हो हुवौ' इत्यादयः प्रतिपादिताः, ते बहुलम् अनेकप्रकारा भवन्ति । बहुलस्वरूपं दर्शयति
क्वचित्प्रवृत्तिः, कचिदप्रवृत्तिः, क्वचिद् विभाषा, कचिदन्यदेव ।
विविधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥ अटस्तावत्-धावु गतिशुद्धयोः। अत्र आकारस्य ओकारः। धोवइ । धावति । अत्र शुद्धौ एव ओकारः । गतौ तु धावइ इत्येव । भिष्वप शयने । शषोः सः। सर्वत्र लवराम् । पोकः । शेषाणामदन्तता। ततिपोरिदेतौ । सवइ-जाते अडादेशा बहुलम् इति अकारस्य श्रोकारः उकारश्च । सोवइ, सुवइ । स्वपिति । एवम्-एइ । इण्धातोः
जुगुप्सेझुंग-दुगुच्छ-दुगुन्चाः ।४। झुणइ । दुगुन्छ । दुगुम्छह । पक्षे-जुगुच्छह । गलोपेदुउच्छइ-दुउन्ह-जुउच्छा।
बुभुक्षि-वीज्योणीरव-बोज्जौ ।५। बुभुक्षेराचारकिबन्तस्य च वीजेः। जीरवह। बुभुक्खा। वोज्जइ । वीजह ।
उदो ध्मो धुमासारभुमाइ । श्रदो धो दहः ।९। सद्दाह । सद्दामाणो जीवो। पिबेः पिज्ज-डछ-पट्ट-पोटाः।१०। पिज्जह । डल्लइ । पट्टा । घोह । पक्षे-पिअह । उद्वातेरोरुम्मावमुआ।११॥ भोरुम्माइ । वसुआइ । उब्ववाह । निद्रातेरोहोरोडौ ।१२। ओहोरह । उङ्घद । निहाइ। आ राइग्धः । १३ । आइग्बह । भग्धाइ । आजिप्रतीत्यर्थः । खातेरभुतः।१४। अभुत्ता । ण्हाइ। समः स्त्यः खाः।१५। सका।
स्थष्ठा-बक-चिट्ठ-निरप्पाः । १६ । ठाइ । ठामह । ठाणं । पछिओ। उढिओ । पहाविओ। उद्याविको । यार । चिट्ठर । चिट्ठिकण । निरप्पा । बहुलाधिकारात्कचिन्न मवति-थिअं। थाणं । पत्थिओ। उत्थिओ। थाऊण ।
उदष्ठ-कुक्कुरौ ।१७। छह । उकुक्कुरह। म्लेर्वा-पवायौ ।१८। वाइ । पन्वायइ । मिलाइ । म्लायत इत्वर्थः। निर्मो निम्माण-निम्मावो ।१९। निम्माणह । निम्मवर । क्षेणिज्झरो वा ।२०। णिज्झरह । पक्षे-झिन्जा।
छदेणेMम-न्म-सन्नुम-ढकौम्बाल-पग्वालाः १२१॥ नुमइ । नूमह । णत्वे-णूमइ । ढक्कह । ओम्बाला। पव्वालह । छावह। निवृपत्योणिहोटः ।२२। निमः पतेश्च ण्यन्तस्व । णिहोडइ । पक्षे-निवारेह । पारे। धवलेkमः ।२४। ण्यन्तस्त्र । दुमह । पबलह । दीर्घत्वमपि(१) । दूमि । धवलितमित्यर्थः । तुलेरोहामः ।२५। ण्वन्तस्व । मोहामह । तुलह। मिश्रेवींसाल-मेलवौ।२८ण्वन्तस्व । वासाला । मेलवइ । मिस्सह ।
mmmmmmmmmmmmmmm
१. 'स्वराणां स्वराः' इति बाहुलकाद् इति भावः।