________________
२०३
अष्टमः परिच्छेदः। इकार । हसेऊण, हसिऊण होंगे। एवं रूसामि में 'लत मा मिपि वा' से भाकार । पर में रूसेमि । बहुवचन में 'इस बहुषु' से आकार, इकार । तात्पर्य यह है कि अदन्त हो जाने से 'अतः' इस अधिकार में जितने कार्य विहित हैं, वे सब होंगे ॥१॥
(अनदन्तानामद्वा।) अनदन्तानामद्वा'-अदन्तरहितानां स्वरान्तानाम् अकारागमो वा भवति । 'मियो भावीही इति भादेशः । भाइ, भाइ । बिभेति । होइ, होइ । भवति ॥ __ अनदन्तेति । भदन्त से रहित स्वरान्त धातुओं के आगे अकार का आगम होता है। जैसे-भी धातु को मा आदेश होने पर माह होगा। विकल्प से अकारागम होने पर भाषद । बिभेति । एवं भू को हो आदेश, होइ, होगह । भवति ॥
(अडादेशा बहुलम् ।) अडादेशा बहुलम्'-अटश्च प्रादेशाश्चेति द्वन्द्वः । अट् इति पाणिनीयप्रतिपादितः विधिः। कासी। काही । काहीअ । अकाषी, अकरोत, चकार वेत्यर्थः। एवं ठासी। ठाही । ठाही।
कदोह। ८।३ । १७० । कगेतेर्ददातेश्च परो भविष्यति विहितस्य म्यादेशस्य स्थाने हंवा प्रयोक्तव्यः । काहं । दाई । करिष्यामि । दास्यामीत्यर्थः । पक्षे-कादिमि । दाहिमि । इत्यादि ।
अधुना धात्वादेशाः प्रदर्श्यन्ते
भुवेहों-हुव-हवाः ।८।४।६०। भुवो धातोहों, हुव, हव इत्येते आदेशा वा भवन्ति (३)। होइ । होन्ति । हुवइ । हुवन्ति । हवई । हवन्ति । पंक्षे-मवह । परिहीणविहवो । कचिदन्यदपि । उम्भुअह । मत्तं । मुत्त।
अविति हुः ।।४।६। विद्वर्जे प्रत्यये भुवो हु इत्यादेशो वा मवति । हुन्ति । भवन् । (भुवन् ) हुन्ती । अविति किम् ? होइ
. पृथक् स्पष्टे णिव्वडः ।।४।६। पृथक्-भूते स्पष्टे च कर्तरि भुवो णिव्वड इत्यादेशो भवति । णिव्वडइ । पृथक् स्पष्ट वा भवतीत्यर्थः।।
प्रमो हुप्पो वा ।८।४६। प्रभुक कस्य भुवो हुप्प इत्यादेशो वा भवति । प्रभुत्वं च प्रपूर्व स्यैवार्यः । अहे चिम न पहुप्पह । पक्षे-पमवेइ ।
सम्भावेरासः।३५। भासद । सम्भावह ।
कथेबंजर-पजर-सप्पाल-पिसण-सङ्क-बोल्ल-चव-जम्प-सीस-साहाः ।।२। बजरह । पनर । उप्पाला । पिमुणा । सहर । बोलह । चवह। जम्पर । सीसइ । साहह। पक्षेकारह । एते चाऽन्यदेशीषु पठिता अपि अत्र धात्वादेशीकृता विविधेषु प्रत्ययेषु प्रतिष्ठन्तामिति । तथाच-वम्बरियो, कथितः। बजरिऊण, कथयित्वा । बज्जरणं, कथनम् । वजरन्तो, कथयन् । बनरिअव्वं, कथयितव्यम् । इति रूपसहस्राणि सिद्ध्यन्ति । संस्कृतधातुवञ्च प्रत्ययलोपागमादिविविः (४) दुखे णिव्वरः ।। णिवरह । दुःखं कथयतीत्यर्थः। १, २. इमे सूत्रे न स्तो भामहौ । ३. 'भवतेहोंडुवौ स्याताम्' इति प्राकृतसर्वस्वम् । ४. 'वादीनां च प्रायः प्रयोगो नास्ति' पति हेमः।