________________
२०९
प्राकृतप्रकाशे
शेषाणामदन्तता - चिहितादेशेभ्यो धातुभ्योऽन्ये ये श्रकृतादेशा हलन्ता धातवः, तेषामदन्तता स्यात् । हसइ, हसेइ । 'लादेशे वा' इत्येत्वम् । हसति । हसिश्रो । हसितः । श्रदन्तत्वे 'के' इतीकारः । हसिऊण । हसित्वा । एवम्-रूसइ, रूसामि, रूसामहे । श्रदन्तत्वे 'त' इत्यधिकारविहितानि सर्वाणि कार्याणि भवन्ति ॥ ७१ ॥
शेषाणामिति । जिन धातुओं को आदेश कहे हैं उनसे अतिरिक हलन्त धातुओं को, क्योंकि भुवादिक आदेश जो होते हैं वे अदन्त ही को होते हैं। अतः आदेश से अतिरिक्त अर्थात् हलन्त धातुओं को अदन्तता हो । जैसे - हस्- हलन्त सकारान्त अकारान्त हो जाने से 'लादेशे वा' से एकार | हसेइ, हसइ । क-प्रत्यय में 'के' से इकार । हसिओ । वस्वा - प्रत्यय में 'ए च क्त्वा तुमनू - तव्य- भविष्यत्सु' से एकार और
सोहिं | ८ | ३ | १७४ | पूर्वसूत्रविहितस्य सोः स्थाने हिरादेशो वा भवति । देहि । देसु ।
अत इज्जस्विज्जहीज्जे लुको वा । ८|३ | १७५ । अकारात्परस्य सोः इज्जसु, इज्जहि, इज्जे इत्येते लुक् च आदेशा वा भवन्ति । इसेज्जसु । हसेज्जहि । हसेज्जे । हस । पचे-इससु | अंत इति किम् ? होसु ।
क्रियातिपत्तेः | ८ | ३ | १७९ | क्रियातिपत्तेः स्थाने ज्ज-जावादेशौ भवतः । होज्ज, होज्जा । अभविष्यदित्यर्थः । जइ होज्ज वण्णणिब्जो ।
न्तमाणौ |८|३|१८०| क्रियातिपत्तेः स्थाने न्त-माणौ आदेशौ भवतः । होन्तो । होमाणो । अभविष्यदित्यर्थः ।
क्योर्यलुक् |८|३|१३८ । क्यङन्तस्य क्यजन्तस्य वा सम्बन्धिनो यस्य लुग् भवति । गरुआइ, गरुआ । अगुरुर्गुरुर्भवति, गुरुरिवाचरति वेत्यर्थ: । क्यच् । लोहिआइ । लोहिआभइ ।
क्ते |८|३ | १५६ । क्ते परत अत इत्वं भवति । हसिअं । पढिअं ।
अदेल्लुक्यादेरत आः । ८। ३ । १५३ | णेरदेलोपेषु कृतेषु आदेरकारस्य आ भवति । अतिपाडह | मारह | एति -कारेइ । खामेइ । लुकि - कारिअं । खामिअं । कारीआइ । खामीअर | कारिज्जर | खामिज्जइ । अदेल्लुकीति किम् ? कराविज्जइ । करावीअइ । आदेरिति किम् ? सङ्गामेह - इह व्यवहितस्य मा भूत् । कारिअं - इहान्त्यस्य मा भूत् । अत इति किम् ? दूसेइ । केचित्तु - आवे - आव्यादेशयोरप्यादेरत आत्वमिच्छन्ति । कारावेर । दासाविओ जणी सामलीइ
रदेदाबावे । ८ । ३ । १४९ । णे: स्थाने अत्, एत्, आव, आवे एते चत्वार आदेशा भवन्ति । दरिसह । कारे । करावर । करावेइ । हासे । इसावर । इसाबेर । बहुलाधिकारात् कचिदेनास्ति | जाणावेर । कचिद् आवे नास्ति । पाए । मावे |
दृशिवचेडसडुच्चं । ८ । ३ । १६१ । दृशेर्वचेश्च परस्य क्यस्य स्थाने यथासंख्यं डीस दुश्च इत्यादेशौ भवतः । ईअइज्जापवादः । दीसह । दुश्च्चइ ।
सी ही हीअ भूतार्थस्य । ८ । ३ । १६२ । भूतेऽर्थे विहितोऽयतनादिः प्रत्ययो भूतार्थः, तस्य स्थाने सी ही हीअ इत्यादेशा भवन्ति । उत्तरत्र व्यञ्जनादीअ (१) विधानात्स्वरान्तादेवायं
१. 'व्यथनादी' इत्यनेन - हुवीअ । ( अभूत् अभवत् - बभूव )। अच्छीम । ( भासिट, भास्त, मासांचक्रे ) इत्यादिषु व्यञ्जनान्तादीन - विधानं वेदितव्यम् । प्राकृतप्रकांशे चैतद् ७-२३ सूत्रे स्पष्टम् ।