________________
३०३
शब्दसूची भववाहइ % अवगाहते ८३४
आपेलो, पामेलो = बापीटा अवसरि = अपमृतम् ॥२॥५॥ आसिम्बासीत् ॥२५ । अवहरइ = अपहरति ।१३ . भासो-अधः ॥२ ३१५८ अवहासो = अवहासः ॥२१
मासु, सु-आसु ॥१६ अवहोवास = उभयपाश्वम् ॥३३
आहिजाई% अभिजातिः २ असिवों, असिब्वमशिवम् ३१५८ असु, सुं= मासु था
इस = इति ११४ असो = अश्वः २२२
इअरस्थ, इमरम्मि, इमरस्सि = इतअसो, आसो = अश्वः ॥५४
रस्मिन् कार अस्स = अस्याः , अस्य ॥१५-१७ इझालो = अङ्गारः ॥३२॥३० मरिंस = अस्याम्, अस्मिन् ॥५-१. इनिभज्जो = इङ्गितज्ञः ३२५ अस्सू = अश्रु १५
इमिणो = इणितज्ञः १२८ अस्सो = अश्वः १,२५८
इठठी स्त्री १२।२२ अह - असो-अदस् ॥२३
इण, इनकं, इडम् = इदम् ।।८ महरं, अहं = अहम् ॥४०
इमिणा, इमेण = अनेन ६३, १. महके = महम् १९.
इमेसि = एषाम् , आसाम् ६४ महम्मि = अहम, माम् ॥
इमो-इदम् ॥१४, १५-१६ अहिजाई = अभिजातिः २
इसि%ईषत् ११३ महिमज्जू = अभिमन्युः ३।"
इसि = ऋषिः १२८. अहिमुंको = अभियुक्तः ॥१५
इस्सरो = ईश्वरः ३१५८
इह % अस्मिन् ६।१६-१७ आ माछदि = आगच्छति १०
ईसारो = ईश्वरः ३१५८ भाअ = आगतः ११६
ईसाल = ईर्ष्यावान् ४२५ भादो भागतः २०
ईसि = ईषत् ११३ पाइदी = प्राकृतिः २०
आउदी = आवृतिः २०० माणत्ति = आज्ञप्तिः ॥५५ .
उभ, उभह = पश्य, पश्यत ॥१४ आणा % आज्ञा २५५
उक्का = उक्का ३ आणालसम्मो, आणालसम्मो = उक्केरो = उत्करः १५
'बालानस्तम्भः ॥२९, ३५. उस, उक्खा = उत्खातम् .. मारमा-आत्मानः ५।४६, ४८, उच्छा % उता ॥३. ५-४५, ४६.
उछित्तो = उत्वितः ३१३० भादरो-आदए ।
उन्छु = इचः ॥५॥३०