SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ३०४ उज्जुओ = ऋजुकः ३१५२ उत्तरिज्जं, उत्तरीभं = उत्तरीयम् २।२७ उदू = ऋतुः ११२९ २|७ उधुमाई = उद्धमति ८ ३२ उप्पलं = उत्पलम् ३|१ उपाओ : = उत्पातः ३।१ उन्भवइ = उद्भवति ८|३ उम्बरं = उदुम्बरम् ४ २ उम्हा = ऊष्मा ३।३२ उलवो = उलपः २।१५ उलूहलं = उलूखलम् १।२१ उवसग्गो = उपसर्गः २।१५ उत्रिवई = उद्विजते ८ ४३ उब्वेल्ल = उद्वेष्टते ८ ४ १ aredi : = उत्सवः ३।४२ उस्सुओ = उत्सुकः ३।४२ प्राकृतप्रकाशे एअ = एव ४।५ एवं = = एकम् एवम् ३।५८, ४/५ एआरह = एकादश २।१४ -४४ एक्कं : = एकम् ३।५८ एहिं = इदानीम् ४।३३ एत्ति, एद्दहं = एतावत् ४।२५ एसो = एतस्मात् ६।२०- २१ एत्थ = एतस्मिन् अत्र ६।२१ 3 " एदं = एतद् एनम् ६।२२ एदिणा, एण = एतेन ६।३ एदेसिं, एदाणं, एदाण = एतेषामे, एतासाम् ६।४ एद्दहं = एतावत् ४।२५ एरावणो = ऐरावतः १३५, २।११ एरिसो = ईदृशः १।१९, ३१ एग्व = एव ४।५ एवं = एवम् ४।५ एश, एशि, एशे = एषः ११।१८ एस, एसो = एषः ६।१९, २२ ओ ओक्खलं = उलूखलम् १।२१. ओवासइ = अवकासते ८ ३५ ओवाहइ = अवगाहते ८ ३४ ओसारिअं = अपसारितम् ४।२१ ओहासो : - अवहासः ४।२१ क कअं = कृतम् १।२७, ५२३ कइअवो = कैतवः ११३६ कइआ = कदा ६।८ कई = कपिः २२ करभ = कौरवः ११४२ कउसलो - कौशलः १४२ | = कार्यम् १०।११ = कज्जलर सरं जिएहिं : कज्जलरसरजिताभ्याम् ९।१० कआ = कन्या १०।१० कक्षआ = कन्यका १२७ कडे = कृतः ११३१५ कढइ = क्वथति ८/३९ कढोरं = कठोरम् २१२४ कणअं : कणिभारो, कण्णिआरो = कर्णिकारः ३।५८ = कनकम् २।४२ कणेरू - करेणुः ४।२८ कण्णठरं, कण्णऊरं = कर्णपूरम् ४।१ कण्हो, कसणो = कृष्णः ३।३३, ६१ कत्तरी = कर्तरी ३।२४ कतो, कदो = कस्मात् ६१९ करथ, कम्मि, कहिं, कलिं = कस्मिन् ६०, ८
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy