________________
३०४
उज्जुओ = ऋजुकः ३१५२ उत्तरिज्जं, उत्तरीभं = उत्तरीयम् २।२७
उदू = ऋतुः ११२९ २|७ उधुमाई = उद्धमति ८ ३२
उप्पलं = उत्पलम् ३|१ उपाओ :
= उत्पातः ३।१
उन्भवइ = उद्भवति ८|३
उम्बरं = उदुम्बरम् ४ २
उम्हा = ऊष्मा ३।३२
उलवो = उलपः २।१५ उलूहलं = उलूखलम् १।२१ उवसग्गो = उपसर्गः २।१५
उत्रिवई = उद्विजते ८ ४३ उब्वेल्ल = उद्वेष्टते ८ ४ १ aredi :
= उत्सवः ३।४२
उस्सुओ = उत्सुकः ३।४२
प्राकृतप्रकाशे
एअ = एव ४।५ एवं =
= एकम् एवम् ३।५८, ४/५ एआरह = एकादश २।१४ -४४ एक्कं : = एकम् ३।५८
एहिं = इदानीम् ४।३३
एत्ति, एद्दहं = एतावत् ४।२५
एसो = एतस्मात् ६।२०- २१
एत्थ = एतस्मिन् अत्र ६।२१
3
"
एदं = एतद् एनम् ६।२२ एदिणा, एण = एतेन ६।३
एदेसिं, एदाणं, एदाण = एतेषामे,
एतासाम् ६।४
एद्दहं = एतावत् ४।२५
एरावणो = ऐरावतः १३५, २।११
एरिसो = ईदृशः १।१९, ३१
एग्व
= एव ४।५
एवं
= एवम् ४।५
एश, एशि, एशे = एषः ११।१८
एस, एसो = एषः ६।१९, २२ ओ ओक्खलं = उलूखलम् १।२१. ओवासइ = अवकासते ८ ३५
ओवाहइ = अवगाहते ८ ३४
ओसारिअं = अपसारितम् ४।२१ ओहासो :
- अवहासः ४।२१
क
कअं = कृतम् १।२७, ५२३ कइअवो = कैतवः ११३६
कइआ = कदा ६।८
कई = कपिः २२ करभ = कौरवः ११४२ कउसलो - कौशलः १४२ | = कार्यम् १०।११
=
कज्जलर सरं जिएहिं : कज्जलरसरजिताभ्याम् ९।१०
कआ = कन्या १०।१०
कक्षआ = कन्यका १२७ कडे = कृतः ११३१५
कढइ = क्वथति ८/३९ कढोरं = कठोरम् २१२४ कणअं : कणिभारो, कण्णिआरो = कर्णिकारः ३।५८
= कनकम् २।४२
कणेरू - करेणुः ४।२८
कण्णठरं, कण्णऊरं = कर्णपूरम् ४।१ कण्हो, कसणो = कृष्णः ३।३३, ६१ कत्तरी = कर्तरी ३।२४
कतो, कदो = कस्मात् ६१९ करथ, कम्मि, कहिं, कलिं = कस्मिन् ६०, ८