SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ शब्दसूची कदुआ % कृत्वा १२११० कारेइ = कारयति ।२६ कधेहि = कथय ९३२ कालासं, कालाअसं-कालायसम् ॥३ कन्दोहो-उत्पलम् ॥३३ कास = कस्य, कस्याः ६५ कमन्धो-कबन्धः २९ काहं = करिष्यामि १६ कम्मो-कर्मन् ॥६-१८ काहावणो = कार्षापणः ६३९ कय्य = कार्यम् १७ काहीम = चकार ८1१७,७२४ काहे = कदा ६८ कर = कृ ८।१३, १२।१५ किं = किम् ९।१२ करावि = कारितम् ७।२८-२९ किई = कृतिः ॥२८ कराविजइ = कार्यते ॥२८ किच्छा = कृत्या १२८ करावेद = कारयति १२७ किणइ = कीणाति ८३० करिदाणि = कृत्वा १११६ करिसइ = कर्षति ११ किणा = केन ६३ करिसो = कृशः ११८ किणो = किंनु ९१९ कित्ती = कीर्तिः ३१२४ करिसो=कृषः २ किर-किल = किल ९५ करेमिकरोमि ६४०-४१ किरिया=क्रिया ३१६० कलम्बो = कदम्बः २०१२ किरीतो = क्रीतः ३३६२ कलहबंधेण = कलहबन्धेन ९।११ किलिटठं = क्लिष्टम् ३३६० कलहारं = कहारम् ३१८ किलितं = कृप्तम् ॥३३ कलुणं = करुणम् २०३० किलेसो क्लेशः ३१६२ कलेसि = कलयसि ९।१२ किवा = कृपा १२८ कंसो = कंसः ॥१४ किसरो = कृशः १२८ कसट = कष्टम् १०१६ किसी = कृषिः १२८ कसणं = कृष्णम् ९।१६ किस्सा- कस्याः ६२८ कसारं = कषायम २०४३ कीम, कीमा, कीइ, कीए, कीसे = कह, कह = कथम् १९ कस्याः ६६ कहि = कस्मिन् , कदा ६७,४ कीरड%क्रियते ८६० काअव्वं = कर्तव्यम् ॥१७ कुअलअं = कुवलयम् १५ काउं = कर्तुम् ॥१७ कुक्खेभो कोश्यकः ११४४ काऊण = कृत्वा ॥३२, ८१२७ कुच्छी = कुतिः ३३० कातूनं = कृत्वा १०१३ कुणह = करोति, कुरुते ॥३ कारि = कारितम् ॥२८-२९ . कुंभारो, कुंभारो = कुम्भकारः ।। कारावेइ = कारयति ॥२७ कुसुमप्पअरो, कुसुमपरो=कुसु. कारिज्जइ% कार्यते २८ मप्रकरः ३५० २० प्रा.प्र.
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy