________________
३०६
प्राकृतप्रकाशेकेहवो-कैटभः २२२१-२९
गच्छं = गमिष्यामि १९ केत्ति, केदहं = कियत् १२५ गडे = गतः ५ केरिसो = कीदृशः ॥१९ ॥३१
गड्डहो = गर्दभः ॥२६ केलासो = कैलासः ॥३५
गड्डो = गतः ३३२५ केवट्टओ = कैवर्तकः ३।२२
गदुअ = गत्वा १२।१० केसवो = केशवः १०३
गनिमणं = गर्भितम् २०१० केसि = केषाम् , कासाम् ६४ गमणं = गमनम् १०३ कोटिम = कुटिमम् ॥२०
गम्मइ, गमिजा, गमीमह = कोस्थुहो = कौस्तुभः ११४ १३॥१२ गम्यते ॥९, ८॥५४ कोमुई = कौमुदी १४१
गरिहो = गहः ३१६२ कोसम्बी = कौशाम्बी ॥४१
गरुअ = गुरु १।२२ कोसलो = कौशलम् ११४२
गरुई % गुर्वी ३१२२ क्खु = खलु ९१६
गहवई = गृहपतिः ॥३२
गहिजइ, गाहिज्जह = गृह्यते ॥६॥ खहरं, खाइरं = खादितम् ॥१०
गहिदच्छले = गृहीतच्छलः १११५ खग्गो = खड्गः ३१
गहिरं = गभीरम् ११८ खणं = क्षणम् ३।३५ खदो = क्षतः ३।२९
गाइ, गाइ % गायति ॥२६ खन्दो = स्कन्दः ३१२९
गाअउ, गाउ = गायतु ८१२६
गान्ति = गायन्ति ८१२५ खन्धो = स्कन्धः ३१२९
गारवं = गौरवम् ११३ खमा = क्षमा, क्षमा ३३१, ३१६३
गाहा= गाथा २०२० खम्भो = स्तम्भः ३.१, ४५०
गिट्ठी = गृष्टिः १।२८ खलिभ = स्खलितम् ३॥१,५०
गिद्धो = गृद्धः १२६ खादह = खादति ८।२७ खाणू = स्थाणुः ३।१५
गिम्हो = ग्रीष्मः ३३२ खुजो = कुब्जः २।३४
गिरा = गीः ४४ खुप्पह % मजति ८१६८
[गुरुओ = गुरु:] खोडओ = स्फोटकः ३६
गुजाओ= गुह्यकः ३।२८
गुण्ठी = गृष्टिः ४१५ गअणं = गगनम् ९।१६
गेण्ड% गृहाण ९२ गा=गदा २२
गेण्हइ = गृह्णाति ८१५ गउरवं = गौरवम् ॥४३
गोटठी = गोष्ठी ३१ गओ= गनः २
गोणा = गोदावरी ॥३३ गग्गरोगद्गदः २०१३
गोविन्तो = गोविन्दः १०३