________________
३०७
शब्दसूची
चोली, चोदही = चतुर्थी, चतुघणा% घृणा ॥२७
दशी १९, २४४ घरं = गृहम् ॥३२-३६
चौरिय% चौर्यम् ३० [घे, घेत् = ग्रह ent] घेऊण = गृहीत्वा ॥२३
छट्ठी = षष्ठी ४१ घेत्तव्यं = ग्रहीतम्यम् ॥१६
घणं = क्षणम् ३२३, घेत्तुं = ग्रहीतम् ॥
छत्तवण्णो %D सप्तपर्णः ४१ घेत्तूण = गृहीत्वा 18
छमा = समा ३३१ घेत्तनं = गृहीत्वा १०३
छम्मुहो= षण्मुखः २४, घोलह = घूर्णते, घोणते १९
छारं = क्षारम ३३०
छापभो = शावकः ४ . चहत्तो - चैत्रः ॥२९
छाहा% छाया २११८, ५।२४।। चउत्थी = चतुर्थी ३९
छिंद%छिनत्ति ८१३८ पउहह = चतुर्दश २०१४
छोरं जीरम ३१३० चउद्दही = चतुर्दशी १९
छुभं = सुतम् ॥३० चऊहिं = चतुर्भिः ६६०
छुण्णो = पुण्णः ३६३० बडु, चाहु % चाटु १०
छुरं = पुरः ३३३० चतुण्हं, चउण्डं = चतुर्णाम् ॥५९ छुदो = सुब्धः ३१३० चत्तारि,चत्तारो = चत्वारः,चतुरः ६०५८ छेत्तं % क्षेत्रम् ३३० चन्दिमा = चन्द्रिका २६ चन्दो, चन्द्रो = चन्द्रः ३४
जमा, जइ% यदा १११
जइआ = यदा १४ चमरं, चामरं = चामरम ..
जउणभई, जउणाभडं = यमुनाचम्पइ = चर्चयति ८१६५
तटम् । चलइ, चल्लइ % चलति ८५३
जउणा - यमुना ३ चरणो = चरणः २०३०
जक्खो = यक्षः २३१, ३३२९, ५१ चातुलिवं = चातुर्यम् ॥३३
जओ = यज्ञः १२१७ चिट = स्था १२।१६, ६६३,
१४ जट्ठी = यष्टिः २०३१ चिणE%Dचिनोति ॥२९
जढरं जठरम् २४ चिन्धं बिंद्धं चें, ध% चिह्नम् अण्णमो = जनकः ३२५२ २, २३५
अण्णो-यज्ञः ३।४४ चिलादो किरातः २।३०-३३ अण्हू = बहुः ३-३३ विदि विहति ११४
अत्तो, जदो पस्मात् १०९ चिहुरो चिकुरः २।४
अम्पइ = जस्पति ।२४ पुम्बइ = चुम्बति ८
जम्मान = वृम्भते ॥४