________________
प्राकृतप्रकाशे
शिजह % यति ८३.
ठा, ठाति = तिष्ठन्ति ८२५ ठिअं = स्थितम् ५।१३-२२
जम्मो = जन्म १४३, ne जसो यशः २॥३१, १६, १८ जह, जहा = यथा ॥१० अहणो, जहणं = जघनम् २०२० जहिडिलो = युधिष्ठिरः २२, २०३० जा = यावत् १५ जाण = जानाति ८॥२३ जामाउओ = जामातृकः ११२९ जामाआ, जामाबरोजामाता ५।३५ जाव = यावत् १५ जास% यस्य ६५ जाहे = यदा ६८ जिणइ% जयति ३५६, ५७ जिणा%= येन ६३ जिम्वइ = जीयते ॥५७ जिस्सा = यस्याः ६६ जी= जीवः, जीवितम् ॥२, ४१५ जीमा % ज्या ३१६६ जीह, जीए = यस्याः ६६, ५२ जीविरं = जीवितम् १५ जीहा= जिह्वा ॥१७, ३१५४ जुज्झाइ = युद्धयते ८ जुगुच्छा = जुगुप्सा ३४० जुग्गं = युग्मम् ३२ जुवा, जुवाणो = युवा ५।४७ जूरह = क्रुध्यति ८६४ जेत्तिभं, जेहह = यावत् १२५ जेश्च = एव १२१२३ जोग्गो = योग्यः ३२ जोवणवन्तो = यौवनवान् ४२५ जोग्वणं = यौवनम् ॥४१, २५२
डण्डो = दण्डः २॥३५, १२१३१ डसणो = दशनः २२३५ डोला = दोला २१३५, १२३
ण णअणं = नयनम् । णारं = नगरम् २२ जइगगामो, णईगामो नदीग्रामः
३१५७ णइसोत्तो = नदीस्रोतः ॥१, ३१५२ गई = नदी २२४२, ५।१९-२२
२९, ६१६० णउलं = नकुलम् २१२ णक्खो = नखः ३१५८ जग्गो = नग्नः ३२ णचई = नृत्यति ८४. णस्थि = नास्ति ४-१ टि. गट्टओ = नर्तकः २२२ जडो = नटः १२० जवर = केवलम् ९७ णवरि = आनन्त ९।८ णवि = न-अपि, विपरीतम् ९१६ णहं = नभस् ॥६-१९ णहो = नखः ३१५८ णाओ= नागः ९।१५ जाहलो%3Dलाहल: २।४० णिका पश्यति ॥६९ णिकन्तो = निष्क्रान्तः ४-.टि. णिच्च = नित्यम ६२२० । मिच्छरो =णिझरः १०३ णिजमरो = निसरः १५१
झाति = ध्यायन्ति। झाइ=ध्यायति ८२५