________________
. द्वितीयः परिच्छेदः उलं । (२-४२ = = ण, ५-३० बिन्दुः)। गस्य, साअरो (५-१ ओ)। णअरं । (२-४२ = = ण् , ५-३० वि०)। चस्य, वअणं (२-४२ = = ण, ५-३० बिन्दुः), सूई । जस्य, गओ (५-१ ओ)। रअदं । (२-७ त् = द् , ५-३० बिन्दुः), तस्य, करं (१-२७ ऋ = अ, ५-३० बिन्दुः) विआणं। (२-४२ = = ण, ५-३० बिन्दुः)। दस्य, गआ। मओ (५-१ ओ)। पस्य, कई । (५-१८ दीर्घः), विउलं। (५-३० विन्दुः), सुउरिसो। (१-२३ सू० स्प०) सुपुरुष इति । यद्यपि उत्तरपदस्य पुरुषशब्दस्यादि-' स्तथापि लोपो भवतीत्यनेन झापयति वृत्तिकारः-यथा, 'उत्तरपदादिरनादिरेव' इति । यस्य, बाऊ। (५-१८ दीर्घः), णअणं । (२-४२ उभयत्र णत्वम् , ५-३० बिन्दुः) वस्य, जी। (५-३० बिन्दुः), दिअहो । (२-४७ स् = ह , ५-१ ओ)। मुकुल, नकुल, सागर, नगर, वचन, सूची, गज, रजत, कृत, वितान, गदा, मद, कपि, विपुल, सुपुरुष, वायु, नयन, जीव, दिवसाः। प्रायोग्रहणाद्यत्र श्रुतिसुखमस्ति तत्र न भवत्येव । सुकुसुमं (५-३० बिन्दुः)। पिअगमणं (३-३रलोपः २-४२, न् = ण ५-३० बिन्दुः)। सचावं । अवजलं । (२-१५५व, ५-३० बिं०)। अतुलं । (५-३० बिं०)। आदरो। (५-१ ओ) अपारो। (५-१ ओ) अजसो। (२-३१ य = ज् , २-४२ श= स् , ४-२८ पुंवत् , ४-६ अन्त्यलोपः, ५-१ अ) सबहुमाणं । (२-४२ = = ण् , ५-३० बिं०) सुकुसम, प्रियगमन, सचाप, अपजल, अतुल, आदर, अपार, अयशः, सबहुमानानि । अयुक्तस्येत्येव-सक्को (२-४३ श् = स् , ३-३ रोपः, ३-५० द्वि०,५-१ ओ)। मग्गो (४-१ आ = अ, ३-३ रलोपः, ३-५० द्वि०, ५-१ ओ) शकः । मार्गः। अनादावित्येव । कालो । गन्धो । (५-१ ओ, उभयत्र )। कालः, गन्धः ॥२॥
गचजतदपयवां प्रायो लोपः- एषां कगचजादीनामसंयोगवताम् अनादौ वर्तमानानां प्रायो लोपः स्यात् । यथा-(कस्य लोपे) बउलो, वराई । मउलो, णउलो । (गस्य) साअरो, अरं । भुजो, विहो। (चस्य) रअणा, सूई । वअणं, वालो। (जस्य) सुअणो, रअणी । गो, राप्रा । (तस्य ) सुरअं, असई । गओ, विश्राणं ।
१. क० पु० आदिर्यस्तथापि । अधिकः पाठः। २. क० पु० जीओ-पाठः। ३. क. पु० कायः। कामो । प्राकृतम् । अधिकः पाठः। ४. क० पु. तत्र लोपो न भवत्येवेति । तेन-अ० पा०। ५. क० पु० तेन-संको, मग्गो, अच्चा, अज्जुणो, अत्तवान्ता, रहो, मुद्दो सप्पो, दप्पो, अजो, मुज्जी, गवो। शक, मार्ग, अर्चा, अर्जुन, आतंवार्ता, रुद्र, शूद, सर्प, दपं, आर्य, गर्व इति अ० पा०।
बाहुलकान हस्वः।