________________
द्वितीयः परिच्छेदः
अयुक्तस्यानादौ ॥१॥ ___ आंधकारोऽयम् । इत उत्तरं यद्वक्ष्यामस्तदयुक्तस्य व्यञ्जनस्यानादौ वर्तमानस्य कार्य भवतीत्येवं वेदितव्यम् । वक्ष्यति कादीनां लोपः। मउडं। (१-२२ सू० स्प०) अयुक्तस्येति किम् ? अग्यो (३-३ोपः, ३-५० घद्वि०, ३-५१, घ् = ग, ५-१ ओ) अक्को' (पूर्ववद् )। अनादौ इति किम् ? कमलं'। अयुक्तस्येत्यापरिच्छेदसमातेः। अनादाविति च. आजकारविधानात् ॥१॥ . .
अयुक्तस्यानादौ-अधिकारोऽयम् । इत ऊर्ध्वम् आ परिच्छेदसमाप्तेः अयुक्तस्येत्यधिक्रियते । 'अनादौ' इति तु जविधानपर्यन्तम् । इतः परं यत्कार्य तद् अयुक्तस्य अनादौ वर्तमानस्य व्यञ्जनस्य भवतीति बोद्धव्यम् ॥१॥
'अयुक्तस्य' जो संयुक्त न हो अर्थात्. परस्पर दो व्यञ्जन जब सम्मिलित न हों तब इस परिच्छेद में कहे गये लोपादि कार्य होंगे, 'अनादौ' आदि में विद्यमान को न हो। इसका अधिकार 'आयो जः' (२+२८) तक होगा। उदाहरण सुगम हैं, अतः साधुत्व नहीं दिखाते हैं, तन्मात्र के लोप से स्पष्ट हो जाता है। जैसे(क)(बकुलः) बउलः, (वराकी) वराई, (मुकुलः) मउलः 'अन्मुकुटादिषु' से अकार । (नकुलः)णउलो। (ग) सागरः, नगरम, भुजगः, विहगः। गलोप करने से सब उदाहरण सिद्ध हो जाते हैं। नकार को णकार पूर्वोक्त 'नो णः सर्वत्र से जानना। (च) रचना, सूची, वचनं, वाचाल में चलोप। (ज) गजः, सुजनः रजनी, राजा, इत्यादि में जकारलोप है। (त) सुरतम्, असती, गतः वितानम् इत्यादि में तलोप है । (द) वेदना, सदनम्, सदा, गदा, इत्यादि में दलोप है। (प) कपिः, विपुलं, रूपं, गोपुरम्-पकारलोप करने से सभी उदाहरण स्पष्ट हो जाते हैं। (य) वायुः, नयनम्, जयः, लयः। (व) कविः, देवरः, जीवः, दिवसः। उक्त स्थलों पर यकार तथा वकार का लोप करने से उदाहरण स्पष्ट प्रतीत हो जाते हैं ॥१॥
कगचजतदपयवां प्रायो लोपः ॥२॥ कादीनां नवानां वर्णानामयुक्तानामनादौ वर्तमानानां प्रायो बाहुल्येन लोपो भवति । कस्य तावत् , मउलो। (१-२२ सू० स्प०, ५-१ ओ)।
१.क० पु० अधः । अकः । संस्कृतम् । २. क० पु. कङ्कणं । अधिकः पाठः। ३. 'आद यो जः' इति सूत्रपर्यन्तमित्यर्थः । ४. प्रायोग्रहणात्क्वचिदादेरपि। सपुनः-सउण । कचिच्चस्य जः, पिशाची-पिसाजी। कस्य गः, एकत्वम्-एगत्वं ।-इत्यादी बाहुसकात् । भाषेआकुम्चनम् ॥३०॥