________________
प्राकृतप्रकारो
३१८ सिहो = शिक्षः ३३३३
सूरो-सू: ३।१९ सित्यमो = सिक्थकम् ३१
सूसइगुपति ८४६ सिन्दूरं = सिन्दूरम् ॥१२
से-तस्य, तस्याः पार सिन्धवं = सैन्धवम् ११३८
से-ौत्यम् ११३५ सिमा = शिफा २१२६
सेन्जा-शख्या १0५/३१७ सिं = तेषाम, तासाम् ६।१२
सेमालिबा-शेफालिका २।२६ सिरं = शिरः ॥११
सेलो-शैलः ११३५ सिरवेषणा, सिरोवेअणा =शिरो- सेवा, सेवा-सेवा ३१५८ वेदना ११
सो-सः २२ सिरी-श्रीः ३॥६२
सोअमनं-सौकुमार्यम् ॥२२, ३३२१ सिलिटुंश्लिष्टम् ३१६०
सोउण, सोइहि % श्रुत्वा ॥२३ सिविणो-स्वप्नः १३३, ३१६२
सोच्छ = श्रोच्यामि ११ सीमासीधे-सीतासीतम् ।
सोच्छिह, सोच्छिहिदश्रोष्यति ॥१७ सीभरो-शीकरः २॥३
सोच्छित्था, सोनिहित्था = श्रोष्यय सीहो-सिंहः १११७ सुइदी-सुकृतिः २७
सोच्छिन्ति, सोच्छिहिन्ति श्रोष्यन्ति सुउरिसो-सुपुरुषः १२
सोच्छिसि, सोच्छिहिहि = श्रोष्यसि सुजो-सूर्यः ३११९
७.१७ सुण-शृणोति ८५
सोण्हा = स्नुषा २०४७ सुण्डो-शुण्डः ११४४
सोतं = स्रोतः ३१५२ सुन्दरं सौन्दर्यम् १:५, ४४
सोमालो = सुकुमारः २०३० सुत्तो-सुप्तः ३१, ७६ .
सोम्मो सौम्यः ३१२ सुपा-मार्टि ८१६७
सोरिक्ष = शौर्यम् ३२० सुप्पणहा-शूर्पणखा ५।२४
सोस्सं =गुष्म ३२ सुमरइस्मरति ८1१८,१२११७ सोहए-शोभते ५.३२ सुबह-श्रूयते ८५७
सोहन्ति = शोभन्ते ५।२ सू-धिक ९।१४ सूई-सूची २२
हके, हगे = अहम् ११९ १. अझे = वयं ६।४३, मे८ मया ६:४६, ममार=मया ६६४५, अम्हहि = अस्माभिः ६१४७, मेत्तो = मत् ६।४८, महत्तो=मत् ६।४८, ममादो, ममादु, ममाहि = मत् ६.४८, अम्हाहितो, अम्हासुंतो- अस्मत् ६।४९, मे = मम, मे ६५०, मम = मम, मे ६५०, मह = मम, मे ६:५०, मज्झ = मम, मे ६।५०, मज्झगो = अस्माकम् ६१५१, ममम्मि= मयि ६.५२, अम्हेप- अस्मासु ६।८, प्रसङ्गायुष्मद्रपाण्यपि प्रदर्श्यन्ते तुम्हें = यूयं, युष्मान् ॥२८-२९, तुमए, तुमे = त्वया, त्वयि ६।३०, तुझेदि, तुम्हेहिं - युष्माभिः ६।३४, तत्तो त्वत् ६३५, तुमादो, तुमादु, तुमाहि = स्वत् ६३५, तुम्हाहितो, तुम्हासुंतो-युष्मत् ६।३१, मे=युष्माकम् ६।३७, तुज्झाणं - युष्माकम् ६।३७, तुह्माणं- युष्माकम् ६।३७, तुमम्मित्वयि ३६३८, तुझे युष्मास ६।३९, तुम्हेसु-युष्मासु ६।३९, विस्तरस्त्वन्यत्र।