SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकारो ३१८ सिहो = शिक्षः ३३३३ सूरो-सू: ३।१९ सित्यमो = सिक्थकम् ३१ सूसइगुपति ८४६ सिन्दूरं = सिन्दूरम् ॥१२ से-तस्य, तस्याः पार सिन्धवं = सैन्धवम् ११३८ से-ौत्यम् ११३५ सिमा = शिफा २१२६ सेन्जा-शख्या १0५/३१७ सिं = तेषाम, तासाम् ६।१२ सेमालिबा-शेफालिका २।२६ सिरं = शिरः ॥११ सेलो-शैलः ११३५ सिरवेषणा, सिरोवेअणा =शिरो- सेवा, सेवा-सेवा ३१५८ वेदना ११ सो-सः २२ सिरी-श्रीः ३॥६२ सोअमनं-सौकुमार्यम् ॥२२, ३३२१ सिलिटुंश्लिष्टम् ३१६० सोउण, सोइहि % श्रुत्वा ॥२३ सिविणो-स्वप्नः १३३, ३१६२ सोच्छ = श्रोच्यामि ११ सीमासीधे-सीतासीतम् । सोच्छिह, सोच्छिहिदश्रोष्यति ॥१७ सीभरो-शीकरः २॥३ सोच्छित्था, सोनिहित्था = श्रोष्यय सीहो-सिंहः १११७ सुइदी-सुकृतिः २७ सोच्छिन्ति, सोच्छिहिन्ति श्रोष्यन्ति सुउरिसो-सुपुरुषः १२ सोच्छिसि, सोच्छिहिहि = श्रोष्यसि सुजो-सूर्यः ३११९ ७.१७ सुण-शृणोति ८५ सोण्हा = स्नुषा २०४७ सुण्डो-शुण्डः ११४४ सोतं = स्रोतः ३१५२ सुन्दरं सौन्दर्यम् १:५, ४४ सोमालो = सुकुमारः २०३० सुत्तो-सुप्तः ३१, ७६ . सोम्मो सौम्यः ३१२ सुपा-मार्टि ८१६७ सोरिक्ष = शौर्यम् ३२० सुप्पणहा-शूर्पणखा ५।२४ सोस्सं =गुष्म ३२ सुमरइस्मरति ८1१८,१२११७ सोहए-शोभते ५.३२ सुबह-श्रूयते ८५७ सोहन्ति = शोभन्ते ५।२ सू-धिक ९।१४ सूई-सूची २२ हके, हगे = अहम् ११९ १. अझे = वयं ६।४३, मे८ मया ६:४६, ममार=मया ६६४५, अम्हहि = अस्माभिः ६१४७, मेत्तो = मत् ६।४८, महत्तो=मत् ६।४८, ममादो, ममादु, ममाहि = मत् ६.४८, अम्हाहितो, अम्हासुंतो- अस्मत् ६।४९, मे = मम, मे ६५०, मम = मम, मे ६५०, मह = मम, मे ६:५०, मज्झ = मम, मे ६।५०, मज्झगो = अस्माकम् ६१५१, ममम्मि= मयि ६.५२, अम्हेप- अस्मासु ६।८, प्रसङ्गायुष्मद्रपाण्यपि प्रदर्श्यन्ते तुम्हें = यूयं, युष्मान् ॥२८-२९, तुमए, तुमे = त्वया, त्वयि ६।३०, तुझेदि, तुम्हेहिं - युष्माभिः ६।३४, तत्तो त्वत् ६३५, तुमादो, तुमादु, तुमाहि = स्वत् ६३५, तुम्हाहितो, तुम्हासुंतो-युष्मत् ६।३१, मे=युष्माकम् ६।३७, तुज्झाणं - युष्माकम् ६।३७, तुह्माणं- युष्माकम् ६।३७, तुमम्मित्वयि ३६३८, तुझे युष्मास ६।३९, तुम्हेसु-युष्मासु ६।३९, विस्तरस्त्वन्यत्र।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy