________________
mammi
Hin
शब्दसूची
३१६ हडके = हृदयम् ११
हस्सह, हसिजह = हस्यते ॥१,८,५८ हणुमन्तो, हणुमा = हनुमान १२५ हालियो = हालिकः ११० हत्थो = हस्तः ३११२, ५०
हिम = हृदयम् ॥२८ हदो = हतः २७
हितमकं = हदयम् १०१४ हं = अहम ६।४०,५३
हिरी = हीः ३३१२ हंसो = हस्वः ४१५
हिरे = सम्भाषणादिषु ९१५ हम्मद = हन्ति ८।४५
हीर = हियते ८६० हरिसइ % हपति, हृष्यति ॥११ हुं = पृच्छायाम् ९।२७, निश्चये ९१९ हरिसो = हर्षः ३१६२
हुअ% भूतम् २ हलबा, हलबी = हरिद्रा ॥१३, ५।२४, हुणह = जुहोति ८५६षु५७ २०३०
हुत्तं = हुतम् ॥२५ हलिओ = हालिकः ११०
हुवह = भवति । हविं = हविः ५।२५, ४६
हुवहु = भव ९२ हशिद, हशिदि, हशिदु, हशिदे = हुवीभ = अभवत् ७१२३ हसितः १११
हुम्वइ, हुविजह = हूयते ८५० हसई = हसन्ती ११
होइ = भवति । हसन्ति % हसन्ति ।४
होज, होज्जा = भवति, भविष्यति हसंतो= हसन् ७.१०
भवतु ॥२० हसमाणा-हसन्ती ७११
होस्सं = भविष्यामि ॥१४ हसमाणो = हसन् ७१०
होस्सामि, होहामि, होहिमि = भविहसह = हसथ ७४
ज्यामि ७।१४ हसिरो = हसनशीलः १२४
होहिह = भविष्यति ॥१२ हसिहिद = हसिष्यति, हसिष्यते ॥१२ |
होहित्या, होहिस्सा भविष्यामः ७१५ हलिहिल्या = हसिष्यामः १५
होहिन्ति भविष्यन्ति ७१२ हसिहिन्ति = हसिष्यन्ति र होहिम, होहिमु, होहिमो, होस्सामो, हसिहिमो, हसिहिमु, हसिहिम,
होहामो भविष्यामः ॥१५ हसिस्सामो, हसिहामो = हसिष्यामः । होहिस्सामो=मविष्यामः ११५ ७.१५
होहीअभूत् ७।१४ इति डबरालोपाह-पण्डित-उदयरामशास्त्रिकृते प्राकृतप्रकाशपरिशिष्टे शन्दसूची समाप्ता ।
thmia