________________
सक-शक ८५२ . सका-शनोति ८५२ सको-शक्रः ३३ सग्गामो = सङ्ग्रामः १०१३ सङ्कन्ती-संक्रान्तिः ४१ टि० सन्तो = संक्रान्तः ३१५६५ सङ्काशङ्का ११७ सचावं-सचापम् २२ सज्जो षड्जः ३१ संजादो-संयातः २१७ सडह-शीयते ८५१ सढा-सटा २।२९ सणेहो नेहः ३६४ सण्ठावि-संस्थापितम् ॥११ सण्ढोषण्ढः २२४३ सण्णासम्ज्ञा ३१५५ सण्णं श्लषणम् ३३३२ सद्दालो-शब्दवान् २।४२ सदो-शब्दः २।४२ सनानंसानम् १०७ सनेहो = स्नेहः १०७ सप्] = शष्पम् ३२२६ सम्भावं =सजावः ९२ समरी = शफरी २।२६ समलं =सफलम् २१३५ समस्थो = समस्तः ३११२ समिद्धी = सवृद्धिः १०२ सम्पत्ती = सम्पत्तिः ॥१७ सम्पदि = सम्प्रति २७ सम्भव = सम्भवति ८३ सम्मड्डो = सम्मदः ३।२६ संयादो-संवातः २७ सरइ = सरति १२ : सरदो = शरद् ४११०१८ सरफसं = सरभसम् १०३ सररहं = सरोरुहम् ॥
शब्दसूची
सरिआ = सरित् ४७ सरिच्छं = सातम् ॥२, ३२० सरिसो = सहशः १॥३१ सरो = सर:४१६, १८ सलफा = शलभः १०३ सलाहा % श्लाघा ३१६३ सवहो = शपथः २।१५, २७ सवमुहओ= सर्वमुखः । सवोमूओ = सर्वमुखः । सवमूओ = सर्पमुखः ॥ सवोमुओ = सर्पमुखः ॥ सव्वजो = सर्वज्ञः ३३५ सवओ= सर्वज्ञः ३३५ सवण्णो = सर्वज्ञः १२४ सम्वत्थ, सम्वस्सि, सम्वस्मि = सर्व
स्मिन् ६२ सवे = सर्वे । सहमाणा, सहमाणी-सहमाना ५।२४. सहइ, सहए = सहते ७० सहस्सहुत्तं = सहस्रकृत्वः ४।२५ सहा- सभा २।२७ सहामि = सहे ७३ सहिज्जा = साते ७८ सहीभइ = सह्यते ७८ . सारो = सागरः २२ सामिद्धी = समृद्धिः १२ सारंगो = शाम ३.६० सारिच्छं = साक्षम् १२ साले = शाले ५।१५ सावो = शापः २०२५ सिमालो = शृगालः १२८ सिनासिभ = सितासितम् ॥ सिङ्गारो = शृङ्गारः ११२८ सिट्टी = सृष्टिः १२८ सिढिलो = शिथिल: २०२८ सिणिदो = खिग्धः ३१