________________
३१६
विरुदं = विवृतम् १२९, २१७ विठलं = विपुलम् २|७
विहिअं = बृंहितम् १।२८ विक्कत्रो = विक्लवः ३।३
विकिगह, विक्के विक्रीणीते ८ ३१ विच्छुड्डी = विच्छर्दिः ३।२६
विच्छुओ = वृश्चिकः १।१५, २८, ३।४१ विज्जा = विद्या ३ २७
विज्जुली, चिज्जू = विद्युत् ४ ९ - २६.
विज्जो = विज्ञः १२/७
विञ्जातो = विज्ञातः १०/९
विघ्नो = विन्ध्यः ४|१४
विडवो = विपः २:२० विष्णाणं = विज्ञानम् ३ | ४४ विण्डू = विष्णुः १।१२, २/३३ विष्फरिसो = विस्पर्शः ३ / ५१ विन्भलो = विह्वलः ३।४७ वियले = विजल: ११/५ विलाशे = विलासः ११३१ विसइ = ग्रसते ८|२८
विसं = बिसम् २।३८
विसी = हृषी १।२८ विसूरह = स्थिते ८/६३ विस्सासो = विश्वासः ३।५८ विहओ = विस्मयः ३।३२ विहलो = विह्वल : ३।४७
वीरिअं = वीर्यम् ३।२० वीसत्थो = विश्वस्तः १।१७ वीसम्भो = विश्रम्भः १।१७ वीसासो = विश्वासः ३।५८ वीहइ = बिभेति, ८११९
वुझद्द = बुध्यते ७।४८
प्राकृतप्रकाशे
बुट्टर = मज्जति ८/६८बुसन्तो
= सुत्तान्तः १।२९
वृन्दावनं = वृन्दावनम् १।२९ वेr = एव ९|३
वेणा = वेदना ११३४
वेच्छं = वेत्स्यामि ७।१६ वेज्जं = वैद्यम् ३।२७ वेढिसो = वेतसः १३, २८
वेड्ढइ = वेष्टते ८ ४०
वेहू = विष्णुः १|१२ वेत्तव्यं = वेदितव्यम् ८ ५५
वेतुं = वेदितुम् ८ ५५ वेत्तूण = विदित्वा ८/५५ वेभो = विह्वलः ३।४७ वेलुरिअं = वंदूर्यम् ४ | ३३ वेल्ली = वल्लि: १५ वेवइ = वेपन्ती ७|११ वेवन्ती = वेपन्ती ७|११ वेवमाणा = वेपमाना ७।११ वो = वः ६।२९-३७ वोच्छं = वक्ष्यामि ७।१६ वोरं
= बदरम् ११६
मन्दं = वृन्दम् ४ २७
श
शहिदाणि सोढ़वा ११११६ शिअलका, शिआला, शिआले
शृगालः ११।१७
=
स
अढो = शकटः २।२१ सअहुप्तं = शतकृत्वः ४ । २५ सभा, सइ = सदा ११७ सहरं = स्वैरम् १।६६ ध संवत्तओ = संवर्तकः ३।२४ संबुदं = संवृत्तम् १।२९
संबुदी - संवृत्तिः २७ संदेहसंवेष्टते ८ ४ १