SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ३१६ विरुदं = विवृतम् १२९, २१७ विठलं = विपुलम् २|७ विहिअं = बृंहितम् १।२८ विक्कत्रो = विक्लवः ३।३ विकिगह, विक्के विक्रीणीते ८ ३१ विच्छुड्डी = विच्छर्दिः ३।२६ विच्छुओ = वृश्चिकः १।१५, २८, ३।४१ विज्जा = विद्या ३ २७ विज्जुली, चिज्जू = विद्युत् ४ ९ - २६. विज्जो = विज्ञः १२/७ विञ्जातो = विज्ञातः १०/९ विघ्नो = विन्ध्यः ४|१४ विडवो = विपः २:२० विष्णाणं = विज्ञानम् ३ | ४४ विण्डू = विष्णुः १।१२, २/३३ विष्फरिसो = विस्पर्शः ३ / ५१ विन्भलो = विह्वलः ३।४७ वियले = विजल: ११/५ विलाशे = विलासः ११३१ विसइ = ग्रसते ८|२८ विसं = बिसम् २।३८ विसी = हृषी १।२८ विसूरह = स्थिते ८/६३ विस्सासो = विश्वासः ३।५८ विहओ = विस्मयः ३।३२ विहलो = विह्वल : ३।४७ वीरिअं = वीर्यम् ३।२० वीसत्थो = विश्वस्तः १।१७ वीसम्भो = विश्रम्भः १।१७ वीसासो = विश्वासः ३।५८ वीहइ = बिभेति, ८११९ वुझद्द = बुध्यते ७।४८ प्राकृतप्रकाशे बुट्टर = मज्जति ८/६८बुसन्तो = सुत्तान्तः १।२९ वृन्दावनं = वृन्दावनम् १।२९ वेr = एव ९|३ वेणा = वेदना ११३४ वेच्छं = वेत्स्यामि ७।१६ वेज्जं = वैद्यम् ३।२७ वेढिसो = वेतसः १३, २८ वेड्ढइ = वेष्टते ८ ४० वेहू = विष्णुः १|१२ वेत्तव्यं = वेदितव्यम् ८ ५५ वेतुं = वेदितुम् ८ ५५ वेत्तूण = विदित्वा ८/५५ वेभो = विह्वलः ३।४७ वेलुरिअं = वंदूर्यम् ४ | ३३ वेल्ली = वल्लि: १५ वेवइ = वेपन्ती ७|११ वेवन्ती = वेपन्ती ७|११ वेवमाणा = वेपमाना ७।११ वो = वः ६।२९-३७ वोच्छं = वक्ष्यामि ७।१६ वोरं = बदरम् ११६ मन्दं = वृन्दम् ४ २७ श शहिदाणि सोढ़वा ११११६ शिअलका, शिआला, शिआले शृगालः ११।१७ = स अढो = शकटः २।२१ सअहुप्तं = शतकृत्वः ४ । २५ सभा, सइ = सदा ११७ सहरं = स्वैरम् १।६६ ध संवत्तओ = संवर्तकः ३।२४ संबुदं = संवृत्तम् १।२९ संबुदी - संवृत्तिः २७ संदेहसंवेष्टते ८ ४ १
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy