SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ .. . - अष्टमः परिच्छेदः। १८३ क्रीबः किणः-क्रीवः किण इत्यादेशः स्यात् । हुक्रीन द्रव्यविनिमये । किणइ, किणए । क्रीणाति-कोणीते । ते परतः-किणिश्र-क्रीतम् ॥ ३० ॥ क्रीन इति । क्रीमधातु को किण आदेश हो। क्रीधातु-एक वस्तु, द्रव्य अथवा पदार्थ देकर दूसरी वस्तु को लेने के अर्थ में है। 'ततिपोरिदेती' से इकार, एकार। किणइ, किणए । क्रीणाति । खरीदता है। प्रत्यय में 'क्के से इकार । किणिअं,क्रीतम्। वे के च ।। ३१ ॥ वेरुत्तरस्य कीमः क्के आदेशः किणादेशश्च भवति । विक्कर, विकिगड (पू० स्प०.)। विक्रीणीते ॥ ३१ ॥ वे के च'-विरित्युपसर्गात्परस्य क्रीमः के इत्यादेशः स्यात् चकारात् किणादेशोऽपि । विकेह, विक्किणइ । विक्रीणीते । सेवादित्वात् ककारस्य द्वित्वम् ॥३१॥ वेरिति । वि उपसर्ग से पर क्री धातु को 'के' आदेश हो। चकार से किण आदेश भी हो। 'सेवादिषु च से ककारद्वित्व । 'लादेशे वा' से एकार । विकेह। पर मेंविक्षिणइ । विक्रीणीते । बेचता है इत्यर्थः ॥३॥ उद्ध्म उद्घमा ॥ ३२॥ ध्मा शब्दाग्निसंयोगयोः, अस्य धातोरुत्पूर्वस्य उधुमा भवति । उद्धमाई' (७-१ति-)॥३२॥ ___ उद्ध्मो धुमा-उदुपसर्गात्परस्य ध्माधातोः धुमादेशः स्यात् । ध्मा शब्दामि संयोगयोः । उद्घमाइ, उद्धमति । सदानन्दमते धूमा इति पाठः । ततो धूमाइ-इति ॥ 'उद्ध्मो इति । उत्-उपसर्ग से पर ध्मा धातु को धुमा आदेश हो। ध्माधातु शब्द और अग्निसंयोग के अर्थ में है। उधुमाइ । सदानन्द 'धूमा' आदेश मानते हैं। अतः उनके मत से उधूमाइ यह दीर्घ-ऊकारयुक होगा ॥३२॥ श्रदो धो दहः ॥ ३३ ॥ श्रच्छब्दादुत्तरस्य डुधाञ् धारणपोषणयोः, अस्य धातोर्दहादेशो भवति । सहहह (२-४३ श्स , ३-३ रलोपः, ३-१ लोपः, ३-५० दद्वि०, ७-१ तह)। सदहि' (सहहेति पूर्ववत् , ७-३२ अइ, २-२ तलोपः, ५-३० सोबि०)॥३३॥ अदो धो दहः-श्रदः परस्य धा-धातोः दह इत्यादेशः स्यात् । सइहइ । श्रद्दधाति । सदहिअं । सेवादित्वात् दकारस्य द्वित्वम् । अद्धितम् ॥ ३३ ॥ दो-इति । श्रद से पर 'धा' धातु को दह आदेश हो । 'सर्वत्र लवराम्' से रेफ. लोप। शपोः सः' से सकार । 'सेवादीच' से दकारद्वित्व । 'अन्त्यस्य हल' से श्रद् के दकार का लोप। सहहह । अधाति । श्रद्धा करता है। सदहिमं में 'के' से इकार । अदितम् ॥१६॥ १. संजीवनीसंमतः पाठः। २. उसमति। ३. अद्धते । अखितम् । ४. संजीवनी संमतः पाठः।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy