SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १८९ प्राकृतप्रकारो अवाद् गाहेर्वाहः ॥ ३४ ॥ गाह विलोडने, अस्य धातोरवादुत्तरस्य वाहादेशो भवति । ओवा. हई (४-२१ अव-ओ, ७-१ ति शे० स्प०)। पो-अववाहह (प्रायोग्रहणात् २-२ वलोपो न, शे० स्प०) ॥ ३४॥ अवाद् गाहेर्वाहः-अवोपसर्गात् परस्य गाहेः बाहादेशः स्यात् । श्रोवाहइ, अववाहइ । अवादिति किम् ? गाहह ॥ ३४ ॥ . अवादिति । बब उपसर्ग से पर गाहधातु को बाह बादेश हो। गाह धातु मयने में मझाने अर्थ में है। बोदवापयो से अव को बोकार । पामें-अववाहह । अवगा. हते। केवल धातु को वाहादेश न हो, किन्तु अवोपसर्ग में ही हो-अतः अवग्रहण है। गाहइ, गाहते । यहाँ वाहादेश नहीं होगा ॥३॥ कासेर्वासः ॥ ३५॥ अवादित्यनुवर्तते । कास् शब्दकुत्सायाम् , अस्य धातोरवादुत्त.. रस्य वासो भवति । ओवासह, अववासई (४-२१ अव = ओ, शे० पू० स्प०)॥३५॥ काशेर्वासः-भवोपसर्गात्परस्य का दीप्तावित्यस्य वास इत्यादेशः स्यात् । श्रीवासइ, अववासइ, ओवासए, अववासए । अवकाशते। ओवासिङ, अववासिउं । अवकाश्य । 'वाशब्दस्य उं आदेशः क्त्वास्थितस्य कचिद् भवेत् । इति उं-श्रादेशः। अवादिति किम् ? कासइ ।। ३५ ॥ काशेरिति । कार-धातु दीति अर्थ में है। अव उपसर्ग से पर कार धातु को पास आदेश हो । 'ओदवापयोः' से मोकारादेश । मोवासइ । पत्र में अववासइ । 'ततिपो' से एकार होने से ओवासए, अववासए। अवकाशते इत्यर्थः । क्त्वाप्रत्यय के विषय में 'कगचज. से तकारलोप । क्त्वाप्रत्ययसम्बन्धी 'वा' को कहीं उ आदेश हो। इससे उंबादेश । उक्त सूत्र से वास आदेश । पूर्ववत् ओकार । मोवासिउं । 'एच परवा' से इकार । भोकारादेश के पह में अववासिउं। अवग्रहण सूत्र में क्यों ? जिससे केवल को वास आदेश न हो। कासह, काशते ॥३५॥ निरो माडो माणः ॥ ३६ ॥ माङ् माने, अस्य धातोनिरुत्तरस्य माणादेशो भवति । णिम्माणह' (३-३ पः, ३-५० मद्वि०, शे० पू०)॥३६॥ निरो माडो माणमवौं-निरुपसर्गात् परस्य माङः माण-मव इत्यादेशो स्तः । माल्माने । निम्मारोह, निम्माणइ, निम्माणए । निम्मवए, निम्मवेद, निम्मवइ । निर्मिमीते । ननु कथं सम्माणेइ (सम्मानयति ) ? मान पूजायामिति धात्वन्तरस्म १.अवगाहते। २. मोत्वाऽभावपक्षे इत्यर्थः। ३. अवकासते। ४. संजीवनीसंमतः पाठः। ५. निर्मिमाते । ६. संजीवनीसमतः पाठः।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy