SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ अष्टमः परिच्छेदः। तत् । 'निरः परस्य मागे वा स्यातां मणमरौ कचित्' । निम्मणिऊण । निम्मारिऊण । 'अडादेशा बहुलम्' इति श्रात्वम् । सर्वत्र 'ए च क्त्वा' इति इत्वम् , एत्वं च । निम्मणेऊण, निम्मारेऊण । निम्मणिऊण, निम्मारिऊण । निर्माय ॥ ३६ ॥ निर इनि । निर उपसर्ग से पर माउधातु को 'माण' 'मत्र' आदेश हो। मारधातु मान अर्थ में है। माण आदेश । 'सर्वत्र लवराम्' से रेफलोप, 'शेषादेशयो' से मकारद्विस्व । 'लादेशे वा' से एकार । निम्माणेह, निम्माणइ । 'ततिपो' से एकार। पक्ष में-निम्माणए । इसी प्रकार मव आदेश में भी जानना । 'सम्माणेइ' यहाँ संपूर्वक में मान आदेश कैसे ? उत्तर-यहाँ माधातु नहीं है, किन्तु मानधातु है । निर इति । निर से पर माधातु को कहीं मण, मर आदेश विकल्प से हो । निम्मणिऊण । 'एच क्रवा० से इकार, एकार। निम्मारिऊण में 'अडादेशा बहुलम्' से आकार । एवं निम्मारिऊण । निर्माय । ३६॥ (पदेवलः।) पदेबलः'–निरुपसर्गात् परस्य पद गती, इत्यस्य वलादेश स्यात् । निव्वलइ । निष्पद्यते ॥ पदेरिति । निर उपसर्ग से पर पद धातु को वल आदेश हो। पूर्ववत् रेफलोप, वकारद्विख । निम्बलइ । निष्पयते ॥ . क्षियो झिज्जः ।। ३७ ॥ क्षिक्षये, अस्य धातोझिंजो भवति । झिजह (स्पष्टम् ) ॥ ३७॥ क्षियो मिजः-क्षि क्षये, इत्यस्य मिज इत्यादेशःस्यात् । मिज्जा । क्षीयते॥३७॥ पिय इति । विधातु भय के अर्थ में है। विधातु को मिज आदेश हो। झिज्जइ, सीयते॥ भिदिच्छिदोरन्त्यस्य न्दः ॥ ३८॥ मिदिर', छिदिर". एतयोरन्त्यस्य न्दो भवति । भिन्दह। छिन्दह (४-१७ वर्गान्त, ७-१ ति= इ)॥३८॥ भिदिछिंदोरन्यस्य न्दः-भिदिर् विदारणे, छिदिर् द्वैधीकरणे, अनयोर्धात्वोर्योऽन्त्यो वर्णः तस्य न्द इत्यादेशः स्यात् । भिन्दइ, भिनत्ति । छिन्दइ, छिनत्ति । तुमं भिन्दसु । त्वं भिन्धि । छिन्दसु, छिन्धि । 'त्त इति क्वचिदादेशो विकल्पेन भिदि. च्छिदोः ।' भेत्तूण, छेत्तूण। भित्त्वा, छित्त्वा। 'अगदेशा बहुल'मिति इकारस्य एकारः। पक्षे-भिन्दिऊण, छिन्दिऊण । 'ए च क्त्वा०' इत्यादिना इत्वम्, एत्वं च । भिन्देऊण, छिन्देऊण ॥ ३८॥ - मिदीति । फाउदेना इस अर्थ में मिद, फाड़कर दो टुकड़े कर देना अथवा चीर देना इस अर्थ में छिद् । इन धातुओं के अन्स्य वर्ण को अर्थात् दकार को न्द आदेश १. इदं सूत्रं भामहवृत्तौ नास्ति। २. क्षिणोति, क्षयति। ३. पूर्वापरशैलीदर्शनात (विदारणे) इत्यर्थनिर्देशो लेखकभ्रमात्त्रुटितः स्याद् इति प्रतीयते। ४. अत्रापि (छेदने) इत्युचितः। ५. मिनधि, मिन्ते । छिनत्ति, छिन्ते ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy