________________
१८६
प्राकृतप्रकाशे
हो । भिन्दइ, भिनत्ति । लोट् मध्यमपुरुष एकवचन में 'उसुमु विध्या०' से सुआदेश, भिन्दसु, भिन्धि । एवं छिन्दसु, छिन्धि । त इति । भिद् छिदू धातु को कहीं विकल्प सेद को त आदेश हो । 'वश्व तूग' से तूण आदेश । 'कगचज०' से तलोप | 'अढादेशा बहुलम्' से एकार । भेत्तण, छेत्तण । पक्ष में- 'ए च क्वा' से एकार, इकार । भिन्देऊण, भिन्दिऊण । भि । एवं छिद धातु में भी रूप होंगे । हित्वा ॥ ३८ ॥ कथेः ॥ ३६ ॥
ar निष्पाके, अस्य धातोरन्त्यस्य ढो भवति । कढई' ( पू० स्प० ) । थेट:- : - कथ धातोरन्त्यस्य ढः स्यात् । कथ निष्पाके कढइ, कढए । 'खघयधे'त्यस्य बाधः । क्कथयति । 'क्वचित् क्त्वा प्रत्ययस्येह उम्राण इत्यपीष्यते' । कदुश्राण | 'सन्धाबज्लोप०' इति प्रकारलोपः । कथित्वा ॥ ३९ ॥
कथेरिति । कथधातु के अन्य दर्ज को ढकार हो । कथ धातु पकाकर अष्टमांश अवशिष्ट रखना = काढा करने के अर्थ में है। कढइ, कढए । क्वथयति । कथ धातु से पर क्वाप्रस्थय को कहीं 'उआण' आदेश होता है । 'सन्धावज्लोप०' से अकारलोप | कदुआ । कथित्वा ॥ ३९ ॥
वेष्टेश्च ॥ ४० ॥
वेष्ट् वेष्टने, अस्य धातोरन्त्यस्य ढो भवति । वेड्ढद्द' ( ष्ट् = ढ, आदेशत्वात् ३-५० ढद्वि०, ३–५१ द्= ड्, ७ – १ ति = ६) । योगविभाग उत्तरार्थः ॥ ४० ॥
वेष्टेश्व - वेष्ट वेष्टने, इत्यस्य योऽन्त्यो वर्णस्तस्य ढः स्यात् । वेढइ, वेढए । वेष्टते । योगविभाग उत्तरार्थः ॥ ४० ॥
ट
वेष्टेवेति । बिस्तरादि के लपेटने के अर्थ में विद्यमान वेष्ट धातु के अन्त्य वर्ण को आदेश हो । वेढइ | 'ततिपो' से इकार, एकार | वेढए । वेष्टते। योगविभाग पृथकपृथक् दो सूत्र पढ़ना, उत्तरार्थः = अग्रिम सूत्र में केवल वेष्ट की ही अनुवृत्ति के लिये है ॥ ४० ॥
उत्समोलः ॥ ४१ ॥
उत्सम्भ्यामुत्तरस्य वेष्टेरन्त्यस्य लो भवति । उब्वेल्लर, संवेल्लह ( ३- १ तलोपः, ३-५० वद्वि०, ष्ट = ल, आदेशत्वात् ३-५० लद्वि० शे० पू० ) ॥ ४१ ॥
"
उत्समोल्लः- उत्पूर्वस्य संपूर्वस्य च वेष्टेरन्त्यवर्णस्य 'ल' इत्यादेशः स्यात् । उग्वेल्लइ । उद्वेष्टते । संवेल्लइ । संवेष्टते । 'शेषादेशयोः ०' इति द्वित्वेन द्विलकारे सिद्धे पुनर्द्विलकारविधानं क्वचिदन्त्यस्यादेशे न द्वित्वम् । तेन, वेढइ-इत्यादि सिद्धम् । अत्र संयुक्तस्य ष्ट - इत्यस्य ढकारादेशे न द्वित्वम् ॥ ४१ ॥
१. कथयति । णानि - इत्यधिकः ।
२. क्वचित् चकारात् ठो भवति, टश्च । बेढर, बेठर, वेटर- इत्युदाहर ३. वेष्टते । ४. उद्वेष्टते, संवेष्टते ।