SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ दशमः परिच्छेदः। . २२५ सलफो। णिज्झरो (३-५१ सू० स्प०, अत्र ज = च् , झ्छ ) वटिसं (२-२३ सू० स्प०, अत्र ड= ट, शे० स्प०)। (दसवतन-केसव-सलफ इत्येतेषु २-४३ शस, अन्यत्सव स्पष्टम् । विभक्तयः पञ्चमपरिच्छेदस्थ. सूत्रैर्यथालक्षणंसाधनीयाः। शे० स्प०)। अयुजोरिति किम् ? संग्गामो(३-३ रलोपः, ३-५० गद्विर, ५-१ ओ)। संग्रामः। वग्यो इत्यादि (३-२ यलोपः, ३-३ रलोपः, ३-५० घद्वि०, ३-५१ घ= ग , ४-१ हस्वः, ५-१ ओ)। अनादाविति किम् ? गमनं (स्प०) इत्यादि । गगनम् , मेघः, राजा, निर्झरः, बडिशम् , दशवदनः, माधवः, गोविन्दः, केशवः, सरभसम् , शलभः, संग्रामः, न्याघ्रः, गमनम् ।।३।। __ वर्गाणां तृयीयचतुर्थयोरिति-कादि-मान्तेषु पञ्चविंशतिवर्णेषु पश्चपञ्चवर्णात्मक एको वर्गः । एव पश्च वर्गाः सन्ति । ते च यथा-१ कवर्गः, २ चवर्गः, ३ टवर्गः, ४ तवर्गः, ५ पवर्ग इति । तेषु वर्गेषु प्रत्येकस्य वर्गस्य श्रादौ न वर्तमानयोः असंयुक्तयोः तृतीयचतुर्थयोर्वर्णयोः स्थाने तस्यैव वर्गस्य क्रमशः प्रथमद्वितीयो वर्णों भवतः। यथाकवर्गीयतृतीयवर्णस्य गकारस्य स्थाने कवर्गीय एव प्रथमो वर्णः ककारः स्यात् । गगनंइति शौरसेनीनिष्पनस्य शब्दस्य अनादिस्थितमसंयुक्तं तृतीयमक्षरं गगनेत्यत्र द्वितीयगकाररूपं तस्य स्थाने तद्वयं प्रथममक्षरं ककाररूपं स्थापनीयं, तेन 'गकनं' शब्दरूपं पैशाचीसंमतं बोध्यम् । उदाहरणानि-गकनं = गगनं (गगनम् )। मेखो = मेघो (मेघः ) । राचा = राजा (राजा)। णिच्छरो = णिज्मरो (निरः)। बटिसं = बडिसं (बडिशम्)। दसवतनो- दसवदनो (दशवदनः)। माथवो=माधवो (माधवः)। सलफो = सलभो ( शलभः)। अयुजोरिति किम् ? संगामो (संग्रामः)। अनाद्योरिति किम् ? गमनं ( गमनम् )॥३॥ वर्गाणामिति । 'क' से 'म' तक पचीस अक्षर या वर्ण हैं। उनमें पांच-पांच का एकएक वर्ग है । एवं पाँच वर्ग हैं, जो अपने प्रथम अक्षर के नाम से प्रसिद्ध हैं। जैसे-'क, 'ख,ग, घ, इन पाँच अचरों के समुदाय को कवर्ग कहते हैं। इसी प्रकार अन्य चार वर्ग 'चवर्ग, टवर्ग, तवर्ग तथा पवर्ग' के नाम से प्रसिद्ध हैं। आदि में न रहनेवाले, असंयुक्त (एक दूसरे से न मिले हुए-जोड़ अपर नहीं) ऐसे उन वर्गों के तृतीय और चतुर्थ वों के स्थान पर उसी वर्ग के क्रमशः प्रथम और द्वितीय अक्षर होते हैं। (गगनम्) 'नपुंसके' ६२ से सु को बिन्दु, इससे द्वितीय गकार के स्थान पर ककार, 'कगचज.' २ से प्राप्त लोप का बाध, गकनं । (मेघः) अत ओत्सोः ४२ से सु को ओ, इससे 'घ' को 'ख', 'खघ०' २३ से प्राप्त 'ह' का बाध, मेखो। (राजा) राज्ञ' ५-३६ से आ, इससे 'अ' को 'च', 'कग से प्राप्त लोप का बाध, राचा । (निरर) 'सर्वत्र ल.' ५ से रलोप, इससे 'स' को 'छ', 'मेषादेशयो से द्वित्व, 'वर्गेषु' से 'छ' को 'च', नो णः'२५ से णत्व, 'अत ओत्' ४२ से ओकार, णिच्छरो। (बडिशम्)'शषोः सः२६ से 'श' को 'स', इससे 'ड' को '', ६२से बिन्दु, बटिसं । (दशवदनः) 'शषोःसः२९सेस, 'अतः' ४२ से ओकार, इससे 'द' को 'त', 'कगच०२ से प्राप्त लोप का बाध, दस१५ प्रा.प्र.
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy