SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ अथ दशमः परिच्छेदः पैशाची ॥१॥ पिशाचानां भाषा पैशाची, सा च लक्ष्यलक्षणाभ्यां स्फुटीक्रियते ॥ मिल्लीवेषोल्लसद्भूषां संविद्वल्लीमतल्लिकाम् ।। भक्तामीटप्रदामम्बामाश्रये रेणुकां शिवाम् ॥१॥ नवीनां व्याख्यां पूरयितुकामेन प्रयत्यते सम्प्रति । सा च यथा पैशाची-पिशाचानां जातिविशेषाणां योनिविशेषाणां वा परस्परं व्यवहियमाणा भाषा पैशाचीति कथ्यते । सा तु लक्ष्यलक्षणाभ्यां स्फुटीकियते । अधिकारोऽयमापरिच्छेदसमाप्तेः॥१॥ पैशाचीति । जातिविशेष अथवा योनिविशेष के लोगों को पिशाच' कहते हैं । परस्पर की बोलचाल में आनेवाली उनकी भाषा को पैशाची-भाषा कहते हैं। उसे उदाहरणों तया लक्षणों द्वारा स्पष्ट किया जाता है। इस परिच्छेद की समाप्ति तक यह अधिकार सूत्र है अर्थात् इस परिच्छेद के सूत्रों द्वारा बनाये गये रूप पैशाची भाषा के हैं-ऐसा समझना चाहिए ॥१॥ प्रकृतिः शौरसेनी ॥ २॥ अस्याः पैशाच्याः प्रकृतिः शौरसेनी। स्थितायां शौरसेन्यां पैशाचीलक्षणं प्रवर्तयितव्यम्' ॥२॥ प्रकृतिः शौरसेनी-अस्याः पैशाचीमाषायाः प्रकृतिः = मूलं हि शौरसेनी शूरसेनानां भाषास्तीति शौरसेनीनिष्पन्नेषु पदेषु पैशाचीलक्षणं प्रवर्तयितव्यमिति बोध्यम् ॥ प्रकृतिरिति । पैशाची भाषा का मूल आश्रय शौरसेनी भाषा है, अतः शौरसेनी के ' नियमों से बने पदों में पैवाची के लक्षणों की प्रवृत्ति करनी चाहिए। तब वे पैशाची के पद समझे जायंगे॥२॥ ___ वर्गाणां तृतीयचतुर्थयोरयुजोरनायोराधौं ॥३॥ वर्गाणां तृतीयचतुर्थयोर्वर्णयोरयुक्तयोरनादौ घर्तमानयोः स्थाने आद्यौ प्रथमद्वितीयौ भवतः। गकनं ५-३० सोवि०, २-२ सूत्रबाधः । एवम्अग्रेऽपि यथास्थानेषु पूर्वसूत्राणां बाधो शेयः)। मेखो। राचा। णि. च्छरो। वटिसं। दसवतनो। माथवो। गोविन्तो । केसवो। सरफसं। १. इति वेदितव्यमिति शेषः । २. केचित् 'अनादावयुजः' इति विभज्य अनादौ वर्तमानाः वर्णाः सर्वे असंयुक्ताः प्रयोक्तव्याः । कसणो। पणयं । कृष्णः। पण्यम् । ततः 'तथयोर्दयो। (उकोऽर्थः) इति योगविमागेन ब्याचल्युः । का० पा० । .
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy