SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २२६ प्राकृतप्रकाशे वतनो । (माधवः) 'अतः '४२ से ओ, इससे 'ध' को 'थ', 'स्वघथ०' २३ से प्राप्त ह का बाध, माधव । ( शलभः) 'शषो:' २६ से स, ४२ से भो, इससे 'भ' को 'फ', २३ से प्राप्त ह का बाध, सलफो । अयुजो :- ऐसा क्यों कहा ? नहीं तो संग्राम में संयुक्त 'ग्रा' के स्थान में कादेश होता, संयुक्त होने से यहाँ नहीं हुआ । किन्तु (संग्रामः) में 'सर्वत्र' ५ से रलोप, आदिस्थ होने से ग को द्वित्व नहीं, ४२ से भो, संगामो । अनाद्योः -- ऐसा क्यों कहा ? नहीं तो ( गमनम् ) के प्रथम ग को भी क हो जाता, अनाद्योः कहने से आदिस्थ कार होने से ककार नहीं हुआ, ६२ से बिन्दु, गमनं ॥ ३ ॥ इवस्य पिवः ॥ ४ ॥ इवशब्दस्य स्थाने पिव इत्ययमादेशो भवति । कमलं पिव मुखं ( कमलं, मुखं संस्कृतसमौ शब्दौ शे० स्प० ) ॥ ४॥ इवस्य पिवः - इव इति सिद्धस्याव्ययस्य स्थाने पिव- इत्ययमादेशः स्यात् । कमलं पिव मुखं ( कमलमिव मुखम् ) । कमलं ( अत्र सोर्बिन्दुः ), ( मुखं - इत्यत्रापि ), इमावुभावपि शब्द संस्कृतेन समौ, केवलम् इवेत्यव्ययस्य स्थाने पिवादेशः ॥ ४ ॥ इवस्येति । इव इस अभ्यय के स्थान में पैशाची भाषा में पिव आदेश होता है । कमलम् इव मुखम् - यहाँ पर इव के स्थान पर पिव आदेश हुआ और कमलम् तथा मुखम् इन दोनों में 'नपुंसके सोर्बिन्दु:' से बिन्दु होने से रूप - सिद्धि हुई ॥ ४ ॥ णो नः ॥ ५ ॥ णकारस्य स्थानेन इत्यययमादेशो भवति । तलुनी (स्प०) । तरुणी ' ॥ णो नः - पैशाची भाषायां णकारस्य स्थाने सर्वत्रैव न इत्ययमादेशः कर्तव्यः । (तरुणी) ने नकारः, तथा 'रसोर्लशा' विति हेमसूत्रेण लत्वम् । तथा च तलुनी ॥५॥ ण इति । पैशाची भाषा में सर्वत्र 'ण' इस अक्षर के स्थान पर 'न' यह आदेश करना चाहिए। (तरुणी ) में हेमसूत्र 'रसोर्लशौ' से रुकार के रकार को लकार और प्रकृत सूत्र से णकार के स्थान पर नकार करने से 'तलुनी' यह बनता है ॥ ५ ॥ ष्टस्य सटः ॥ ६ ॥ ष्ट इत्यस्य स्थाने सट इत्ययमादेशो भवति । कसटं मम वट्टइ ( ५३० बिं०, मम तत्समः, ३-२२ र्तस्य टः, ३-५० टद्वि०, ७१ त = इ ) । कष्टं मम वर्तते ॥ ६ ॥ ष्टस्य सटः– अस्यां भाषायां मूलादागतस्य 'ट' इति वर्णस्य स्थाने 'सट' इति श्रादेशो भवति । ( कष्टं मम वर्तते स्पष्टम् ) कसटं मम वहइ फसटं ॥ ६ ॥ येति । पूर्व में स्थित ष्टं इस अक्षर के स्थान में सट यह आदेश हो । कष्टं मम वर्तते स्पष्टम् - यहाँ कष्टशब्दगत 'ष्ट' के स्थान पर सट करने पर ६२ से बिन्दु 'कसर्ट' हुआ, मम - यह संस्कृतसम है और ६-५० से सिद्ध भी है, वर्तते में ३-२२ 'र्तस्य टः' से र्त १. रसोलेशौ । ८.२८८ । मागध्यां रेफस्य दन्त्यशकारस्य च स्थाने यथासंख्यं लकारस्तालव्यशकारश्च भवति । हे० । बाहुलकात् पैशाच्यामपि भवति ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy