SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ दरामः परिच्छेदः। २२७ को ट, ३-५० 'शेषादेश से रहित्य, तथा ततिपो से त को इवाइ, स्पष्टम् में ३.३६ 'स्पस्य' इससे फ, प्रकृत सेटको सट तथा 'सोबिन्दुनपुंसके ५-३० से बिन्दु, फसेटं बनेगा । कसटं मम वहा फस॥६॥ स्वस्य सनः ॥७॥ स्न इत्यस्य स्थाने सन इत्ययमादेशो भवति । सनानं । सनेहो (स्प०, पू० विभक्तिः साध्या)। स्नानम् । स्नेहः ॥७॥ सस्य सनः सकारनकाराभ्यां संयुक्तस्य 'न' इति वर्णस्य स्थाने सन-इत्ययमादेशो भवति । सनानं = मानम् , सनेहो मेहः ॥ ७॥ सत्येति । संयुक'ख' के स्थान पर 'सन' यह आदेश होता है। (सानम्) नाके स्थान पर प्रकृत सूत्र से 'सना' हुआ और ५.३० से बिन्दु, सनानं । (स्नेहः)खे के स्थान पर 'सने' करने पर ५.१ से ओ, सनेहो ॥७॥ ___यस्य रिः ॥८॥ __ र्य इत्यस्य स्थाने रिअ इत्ययमादेशो भवति । भारिआ। भार्या ॥ र्यस्य रिअ:-संयुक्तस्य 'य' इत्यस्य स्थाने 'रिअ' इत्यादेशः स्यात् । (भार्या) रिश्रादेशे कृते भारिश्रा ॥ ८॥ यस्येति । संयुक्त अर्थात् र-युक्त य के स्थान में 'रिम आदेश हो। भार्या में र्य के स्थान पर 'रिम आदेश प्रकृत सूत्रसे करने पर स्त्रीत्व होने से आकार, भारिआ ॥ ८॥ ज्ञस्य अः॥९॥ श इत्यस्य स्थाने आ इत्ययमादेशो भवति । विजातो (५-१ ओ, शे० स्प०)। सव्वजो (३-३ रलोपः, ३-५० वद्वि०, शे० स्प० पू०)। विज्ञातः। सर्वशः॥९॥ ज्ञस्य खः-जकार-अकाराभ्यो संपन्नस्य ज्ञ-इत्यक्षरस्य स्थाने ज-इत्यादेशः स्यात् । (विज्ञातः) = विजातो । ( सर्वज्ञः )=सव्वजो ॥९॥ ज्ञस्येति ।'' इस अवर के स्थान में 'अ' यह आदेश हो । विज्ञात:-प्रकृत सूत्र से अ करने पर ५.१ से ओ, विजातो। सर्वज्ञः-'सर्वत्र लवराम्' से रलोप, 'शेषादेशयोः' से वद्वित्व, प्रकृत से अ, 'अत ओत्सोः' से ओकार, सम्वो ॥९॥ कन्यायां न्यस्य ॥१०॥ कन्याशब्दे न्यस्य स्थाने अ इत्ययमादेशो भवति । कला (स्पष्टम् ॥ कन्यायां न्यस्य कन्याशब्दान्तर्गतस्य 'न्ये'त्यक्षरस्य स्थाने 'ज' आदेशो भवति । कन्या = कला ॥१०॥ .. कन्येति । कन्या-शब्द के 'न्य' के स्थान पर अ आदेश होता है । कन्या । प्रकृत सूत्र से अ-आदेश करने पर का ॥१०॥
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy