SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Jood - २२८ प्राकृतप्रकाशे जच ॥११॥ ज्जशब्दस्य शौरसेनीसाधितस्य स्थाने च इत्ययमादेशो भवति । कच्चं । कार्यम् ॥ ११ ॥ जच-'ब' इति लुप्तषष्ठीक, चेति प्रथमान्तं पदम् , शौरसेनीनियमसिद्धस्य 'ब'वर्णस्य स्थाने च-इत्यादेशो भवति । संयुक्तत्वात् 'वर्गाणा'मिति सूत्रेणाप्राप्तस्य विधानम् । कार्यम् = कच्चं ॥ ११॥ जेति । शौरसेनीनियम से साधित 'ज' के स्थान पर 'च' यह आदेश होता है। कार्यम् = 'यशय्याभिमन्युषुजः' इससे र्य के स्थान पर ज, 'शेषादे' से द्वित्व होने पर 'हस्वः संयोगे' से हस्व करने पर 'कज' इस दशा में प्रकृत से 'ज' को 'च', 'सोबिन्दुनपुंसके से बिन्दु, 'काई' यह रूप पैशाची में सिद्ध होता है ॥ ११॥ राज्ञो राचि टाङसिङस्डिषु वा ॥ १२॥ राजन्-शब्दस्य टा, सि, ङस् , ङि-इत्येतेषु परतो राचि इत्ययमा देशो वा भवति । राचीना (५-५१ टा= णा कृते, १०-५ णा = ना', शे० स्प०)। रजा (राज्ञा अत्र १०-९ शा=आ, इस्वः संयोग इति इस्वः, एवमग्रेऽपि)।राचिनो (५-३८ ङसि, ङस् = णो, १०-५ णो नो)। रो। राचिनि, रञ्जि। (राचि-ङि ५-२८ Eि=णो, शे० पू०)। राशः।राक्षि। एतेग्विति किम् ? राचा ।राचानं । रो (राजा इत्ययुक्तस्य १०-३ सू० जा = चा, एवं राजानं = राचानं । राज्ञः १०-९- अ) ॥१२॥ राझो राचि टा-सि-उस-निषु वा-राजन्-शब्दस्य टा-सि-उस-बिषु परेषु 'राचि'- इत्ययमादेशो विकल्पेन भवति । टा-राचिना, रजा = राज्ञा । सिम्सोःराचिनो, रजो = राज्ञः, पञ्चमीषष्ठयोः। औ-राचिनि, रजि = राशि । पूर्वोक्तास्वेव विभक्तिषु इति किम् ? सौ-राचा, अमि-राचानं-इत्यत्रापि स्यात् , न च भवति ॥ १२॥ राज्ञ इति। टा-सि-इस-ङि इन पर रहते राजन्-शब्द को राचि यह आदेश विकल्प से होता है। टा, राचिना-राजन्शब्द से टा पर रहते प्रकृत सूत्र से राचि आदेश, 'टा णा' ५.४१ से टा को णा, 'णो नः' १०.५से ण को न, राचिना । राचि आदेश के अभाव पक्ष में 'ज्ञस्य अः' १०.९ से अ आदेश, 'हस्वः संयोगे' से हस्व, राम्राज्ञा । इसी प्रकार इसि तथा उस पर रहते प्रकृत से राचि आदेश, 'जश्शसङसां णो' ५.३८ में 'डस' से एसि, उस दोनों का ग्रहण होने से पञ्चमी तथा षष्ठी दोनों विभक्तियों में डसि-डस कोणो आदेश, 'णो नः' १०.५ से ण को न, राचिनो । अभावपक्ष में-शस्य.' १०.९ से अ आदेश, 'हस्वः संयोगे' से इस्व, रजोराज्ञः। एवं डिसप्तमी के एकवचन में-इससे राचि आदेश, 'जश्शस. ५-३८ से णो, ण को नरव, इत्व, राचिनि । १. ३-१७ प्रतिपादितस्येत्यर्थः। तत्र ज्ज इति पाठान्तरं दृश्यते । प्राकृतस्य शौरसेनीन्यवहारस्य प्रायशो दर्शनाच्च । २. लाक्षणिकत्याऽपीति साम्प्रदायिकाः। ३. तत्र छसग्रहणान्सेरपि ग्रहणम् ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy