SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ दशमः परिच्छेदः । २२६ पचान्तर में रक्षि = राशि । सिद्धि पूर्ववत् । टा.ङसि-उस-डि पर रहते ही राचि आदेश क्यों ? ऐसा न कहेंगे तो-राचा, राधानं इत्यादि में भी होगा, परन्तु होता नहीं ॥ १२ ॥ क्त्वस्तुनं ॥ १३ ॥ क्त्वा प्रत्ययस्य स्थाने तूनं इत्ययमादेशो भवति । दातूनं ( दाधातोः क्त्वास्थाने तूनमादेशः ) । कातूनं ( ८·१७ कृञ् = का, शे० पू० ) | घेतूनं ( ८ १६ ग्रह = घेत्, शे० प० ) ॥ १३ ॥ क्त्वस्तूनं --- पैशाचीभाषायां क्त्वा प्रत्ययस्य स्थाने तूनं इत्यादेशो भवति । दातूनं । कातूनं । घेत्तनं ॥ १३ ॥ क्व इति । पैशाची में क्वा-प्रत्यय के स्थान पर तूनं यह आदेश होता है। (दत्त्वा) दा धातु से क्वाप्रत्यय, प्रकृत से तूनं आदेश, दातूनं । ( कृत्वा ) कृञ् धातु से क्त्वा, प्रकृत से क्त्वा को तूनं, 'कृञः का०' ८ १७ से कृ को का, कातूनं । ( गृहीत्वा ) ग्रह धातु से क्त्वा, इससे क्वा को तूनं, 'घेत् क्त्वातुमुन्तव्येषु ८ १६ से ग्रह को घेत आदेश, घेत्तनं ॥ १३ ॥ हृदयस्य हितअकं ॥ १४ ॥ इति श्रीवररुचिकृतेषु प्राकृतसूत्रेषु दशमः परिच्छेदः । ĐAN NG हृदयशब्दस्य हितअकं निपात्यते । हितअकं हरसि मे तलुनि (१२७ ऋ = अ, ७–२ थास्, सिप्= सि । मे तत्समः, तुलनि ५-२९ ह्रस्वः, शे० १० -५ सू० स्प० ) ॥ १४ ॥ इति श्रीभामहकृतायां मनोरमाव्याख्यायां पैशाचिको नाम दशमः परिच्छेदः ॥ १. श्चो व्ञः पैशाच्याम् ८।४।३०६ | अभिमन्ञ् । पुम्ञकम्मो । पुन्ञाहं । कन्ञका । लो लः ८|४| ३०८ ! लकारस्य लकार एव । सीलं । कुलं । सलिलं । न कगजादिषट्सप्तम्यन्तसूत्रोक्तम् ८|४ | ३२४ । इति सूत्रेण प्रायो द्वितीयपरिच्छेदस्थकार्याभावोऽत्र ज्ञेयः । यथा - सुबुसा । कचित्तृतीयस्यापि । तेन भगवती पव्वतीत्यादौ न तलोपः । पताका, वेतसो - इत्याद्यपि च सिद्धयति । तथा च मकरकेतू - सगरपुत्तवचनं - 'विजयसेनेन लपित'मित्यादि सङ्गच्छते । शषोः सस्तु भवति, 'शषोः सः' ८|४| ३०९ । इति पुनः सूत्राssरम्भाद् । हृदये यस्य पः ८|४| ३१० । हितपकं । किंपि किंपि हितपके अस्थं चिन्तयमानी । टोस्तु ८|४| ३११ । कुतुम्बकं - कुटुम्बकं । दुधूनत्थूनौ ः ८|४|३१३ नक्षून - नत्थून । तधून । तत्थून । र्यं स्वष्टां रिय- सिन-सटाः क्वचित् । ८|४|३१४ | यथासंख्यम् । भार्या भारिया । खातम् = सिनातम् । कष्टम् = कसटम् । क्वचिदिति किम् ? सुज्जो । सुनुसा । तिट्ठोइत्यादि । सूर्यः । स्नुषा । दिष्टम् । यादृशादेर्दुस्ति ८/५/३१७ यातिसो । तातिसो । केतिसो । एतिसो । म्हातिसो, अम्हा तिसो । यादृशः । तादृशः । कीदृशः । एतादृशः । युष्मादृशः । अस्मादृशः अन्यादृशस्य तु मम्मादृशो - इति । शेषं शौरसेनी वदवगन्तम्बम् । हेमस्तु- पैशाची शुद्धचूलिका =
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy