SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ प्राकृतप्रकाशे हृदयस्य हितअक- हृदय शब्दस्य स्थाने पैशाच्यां हितचकं - इति निपात्यते । हृदयं हरसि मे तरुणि ।, हृदयम् इत्यस्य स्थाने निपातनात् हितकं । एवं पूर्णस्य वाक्यस्य पैशाचीरूपान्तरमिदम् — हितकं हरसि मे तलुनि ! - इति ॥ १४ ॥ २३० इति श्रीहोशिश - जगन्नाथशास्त्रिकृतायां चन्द्रिकापूरण्यां प्राकृतप्रकाशव्याख्यायां पैशाचिको नाम दशमः परिच्छेदः । * हृदयस्येति । पैशाची में हृदय के स्थान पर हितअकं निपातन से किया जाता है । हितकं हरसि मे तलुनि ! में 'हृदयं' के स्थान पर हितअकं ऐसा व्यवहार में आता है। हरसि में हृधातु, 'ऋतोऽत्' १-२७ से ॠ को अर, 'थास्सिपोः सिसे' ७-२ से सि, मे संस्कृत-सम, 'मे मम ० ' ६-५० से सिद्ध भी, तरुणि ! में 'णो नः' १०-५ से ण को न, 'रसोर्लश' इस हेमसूत्र से ल, 'ईदूसो ० ' ५-२९ से सम्बुद्धि में हस्व, तलुनि । 'हितअकं हरसि मे तलुनि' इति ॥ १४ ॥ इति प्राकृतप्रकाशस्य प्रदीपाख्य सरल हिन्दी व्याख्यानस्य पूरण्यां दशमः परिच्छेदः । -pee भेदेन द्विधा भित्त्वा 'वर्गाणा' मिति प्रतिपादितं कार्यं चूलिकाविषयकं मन्यते । पैशाच्यां दकारस्य तकारविधानार्थं 'तदोस्तः' ८।४ : ३०७ । सूत्रमेव पठितवान् । मतनपरवसो = मदनपरवश इति । अत एव पैशाच्यां सगरपुत्तवचनं, भगवतीत्याद्युदाजहार । तत्र 'रस्य को वे'ति भेदमेकमित्थ[ मुदाजहार । 'उच्छलन्ति समुद्दा, सहला निपतन्ति तं इलं नमर्थ' इति । अन्वर पूर्ववत् ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy