________________
प्रथमः परिच्छेदः मऊरो। (५-१ ओ) मोहो, मऊहो । (२-२७ ख = ह , ५-१ ओ) उभयत्र, (पक्षे २-२ यलोपः ) ॥ ८॥
मयूरमयूखयोर्खा वा-प्वा इति तृतीयान्तम् । एतयो'' इत्यनेन सह आदेरत ओत्वं वा स्यात् । मोरो । मऊरो ( मयूरः )। मोहो । मऊहो ( मयूखः ) ॥ ८ ॥
मयूर-मयूख शब्द में 'यू' के सहित आदि वर्गस्थ अकार को ओकार होगा । (मयूरः) नं. ४२ से सु को ओकार । मोरो। पक्ष में नं. २ से यलोप । मऊरो । एवम् (मयूखः) यू और मकाराकार को ओकार। नं. २३ से खकार को हकार, मोहो, पक्ष में मऊहो, साधुत्व पूर्ववत् ॥ ८॥
चतुर्थीचतुर्दश्योस्तुना ॥९॥ एतयोस्तुना सहादेरत ओत्वं भवति वा। चोत्थी, चउत्थी। (३-३ रोपः, ३-५० द्वित्वं, ३-५१ २ = त् , पक्षे २-२ तलोपो विशेषः) चोद्दही, चउद्दही'। (२-४४ श् = ह , शेषं पूर्ववत् ) ॥९॥
चतुर्थीचतुर्दश्योस्तुना-एतयोः तु इत्यनेन सह आदेरत ओत्वं वा स्यात् । चोत्थी । चउत्थी ( चतुर्थी ) । चोदसी, चउद्दसी ( चतुर्दशी ) ॥९॥
चतुर्थी और चतुर्दशी शब्द में 'तु' के सहित आदि अकार को ओकार हो । चतुर्थी. इससे ओकार। नं. ५ से रेफलोप । नं. ६ से थकार को द्विस्व । नं. ७ से थकार को तकार। चोत्थी, पक्ष में चउत्थी। (चतुर्दशी) नं. २६ से शकार को सकार। रेफलोप । दकार को द्वित्व पूर्ववत् । चोदसी, चउद्दसी ॥९॥ ___ नोट-(३७) मो बिन्दुः । (५) सर्वत्र लवराम् । (५८) अदातो यथादिषु वा। (६) शेषादेशयोर्द्वित्वमनादौ। (२५) नो णः सर्वत्र। (२) कगचजतदपयवां प्रायो लोपः (४२) अत ओत् सोः। (२३) खघथवभां हः। (७) वर्गेषु युजः पूर्वः । (२६) शपोः सः । (६२) नपुंसके सोबिन्दुः॥९॥
अदातो यथादिषु वा ॥१०॥ अत इति निवृत्तम् , स्थान्यन्तरनिर्देशात् । यथा इत्येमवादिषु आतः स्थाने अकारादेशो भवति वा। जह, जहा। तह, तहा। (२-२७ थ् ह.)। पत्थरो, पत्थारो।(३-३ रलोपः, ३-१२ स्त् थ् ,३-५० द्वित्वम्, ३-५१ थत्, ५-१ ओ) पउअं, पाउअं। (३-३ ोपः, १-२९ = उ, २-२ कतयोर्लोपः, ५-३० बिन्दुः) तलवेण्टअं, तालवेण्टअं। (१-२८ ऋ=',१-१२ इ%ए', ३-४५ न्त = ण्ट, २-२ कुलोपः, ५-३० बिं०)
१. क. पु० चतुर्थी-तत्र चोत्थी, चउत्थी । चतुर्दशी-तत्र चोदही, चउद्दही । पाठः।
२. ऋष्यादेराकृतिगणत्वात् । १. संयोगपरत्वेन पिण्डसमत्वाव । 'हदेदो वृत्ते' ८।१। १३९ पिण्ट, वेण्ट, वोण्ट । ३० ।