________________
प्राकृतप्रकाशे
यकारस्य' इससे यकार, ओकार का लोप । तेरहो। (स्तोकमात्रम्) नं. २९ से थकार। नं.२ से कलोप । नं. ५८ से आकार को अकार । एत्व प्रकृत सूत्र से। नं.५ से रेफ लोप। नं. ६ से तकार को द्विस्व । नं. ३७ से अनुस्वार । थोअमेत्तं । (पर्यन्तम्) शय्यादिषु वा से एकार। तूर्यधैर्य से यकार का लोप । नं. ३७ से अनुस्वार । परन्तं । (वृन्तम्) नं.९ से ऋकार को अकार । 'तालवृन्ते ण्टः' से 'न्त' को 'एट' आदेश । प्रकृत सूत्र से एकार, नं. ३७ से अनुस्वार । वेण्टं । प्रायः शय्यादिक उक्त मात्र हैं ॥५॥
नोट-नं. (१) अधो मनयाम् । (६)शेषादेशयोर्द्वित्वमनादौ।६२ नपुंसके सोबिन्दुः। (२५) नो णः सर्वत्र । (२६)शषोः सः । (६५) उत्सौन्दर्यादिषु । (६०) अन्त्यस्य हलः। (२४) आदेयों जः। (३) उपरि लोपः कगडतदपषसाम् । (४२) अत ओत् सोः। (५४) अदातो यथादिषु वा। (६४)श्चत्सप्सां छः। (७) वर्गेषु युजः पूर्वः। (५)सर्वत्र लवराम् । (२७) दशादिषु हः । (२९) स्तस्य थः। (९) ऋतोऽत् ।
ओ बदरे देन ॥६॥ बदरशब्दे दकारेण सहादेरत ओत्वं भवति । वोरं (५-३० बिन्दुः)॥६॥
ओ बदरे देन-बदरशब्दे दकारेण सह आदेरत ओत्वं स्यात् । बोरं । (बदरम्) लवणशब्देऽपि वकारेण सह अकारस्य ओत्वमिष्यते । लोणं । आर्पितशब्दयोस्तु विकल्पेन इष्यते। ओई, अई। (आर्द्रम् )। श्रोप्पिअं, अप्पियं। (अर्पितम् )। इयमिष्टिरिति वसन्तराजसदानन्दौ । पुस्तकान्तरे तु सूत्रमेवम् ॥ ६ ॥
बदर शब्द में दकार के सहित आदिवर्णस्थ अकार को ओकार हो तो बकारोत्तर अकार और दकार के स्थान में ओकार होगा। नं ३७ से अनुस्वार । (बदरम्) बोरं । वसन्तराजादिक लवण शब्द में प्रयोगप्रामाण्य से ओत्व मानते हैं, अन्य के मत से 'लवण' यह ७ वाँ वररुचि कृत सूत्र है । अस्तु, पूर्ववरसाधुत्व जानना। (लवणम् ) लोणं । आर्द्रा-अर्पित शब्द में विकल्प से ओकार होगा। (आ) नं.५ से नित्य रेफद्वय का लोप, अथवा 'द्रे रो वा' इससे विकल्प से लोप। नं. ५८ से अकार । नं. ६ से दकार को द्वित्व, नं. ३७ से अनुस्वार । ओई। पक्ष में अई। एवम् (अर्पितम्) ओप्पिअं, अप्पिरं । साधुत्व पूर्ववत् जानना ॥ ६ ॥
__ लवणनवमल्लिकयोन ॥७॥ लवणनवमल्लिकयोरादरतो वकारेण सह ओकारः स्यात् । लोणं। (५-३० बिन्दुः) णोमल्लिआ (२-४२ = ण् , २-२ क्लोपः)॥७॥
लवणनवमल्लिकयोर्वेन-एतयोर्वकारेण सह आदेरत श्रोत्वं स्यात् । लोणं ( लवणम् ) । गोमल्लिा ( नवमल्लिका ) ॥७॥
लवण और नवमल्लिका शब्द में वकार के सहित आदि अकार को ओकार होगा। (लवणम्) लोणं। (नवमल्लिका) नं. २५ से नकार को णकार। नं.२ से ककार लोप । प्रकृत सूत्र से ओत्व । णोमल्लिा ॥७॥
मयूरमयूखयोर्वा वा ॥८॥ मयूर मयूल इत्येतयोयूशब्देन सहादरत ओत्वं वा भवति । मोये,