________________
प्रथमः परिच्छेदः
ए' शय्यादिषु ॥५॥ शय्या इत्येवमादिषु शब्दपु आदेरत एकारादेशो भवति । सेजा। (२-४३ श् = स् , ३-१७ य्य = ज् , ३-५० द्वित्वम्) सुन्देरं। (४-१७ विन्दुः, १-४४ औ = उ, ३-१८ य = र्, ५-३० विन्दुः) उक्केरो। (३-१ त्लोपः, ३-५० द्वित्वम् , ५-१ ओ) तेरहो । (३-३ रोपः, २-२ यलोपः, ४-१ ओलोपः, २-१४ द् = र् , २-४४ श् = ह , ५-१ ओ) अच्छेरं । (४-१ आ = अ',३-४० श्च = छ , ३-५० द्वित्वम् , ३-५१ छ् = च , ३-१८ । र्य र ,५-३० बिन्दुः) परन्तं । (३-१८र्य = र , ५-३० विन्दुः) वेल्ली। (३-३ ललोपः, ३-५० द्वित्वम् ) शय्यासौन्दर्योत्करत्रयोदशाश्चर्यपर्यन्तवल्ल्यः ॥५॥
ए च शय्यादिपु-शय्याशब्देन सदृशाः शय्यादयः, सादृश्यं च संयुक्तत्वेन । शय्याशब्दसदृशेषु श्रादेरत एत्वं स्यात् । चकारादनादेरपि । ( शय्या ) अनेन आदेरकारस्य एत्वे, य इत्यस्य जकारे तस्य द्वित्वे, सकारे च कृते । सेजा । ( सौन्दर्यम) मुन्देरं । (वल्ली) वेल्ली। (कियत् ) केत्तिअं । (यावत् ) जेत्तिअं। ( तावत् ) तेत्ति। (उत्करः) उकरो। (त्रयोदशः) तेरहो। (आश्चर्यम् ) अच्छेरं । (स्तोकमात्रम् ) थोअमेत्तं । ( पर्यन्तम् ) पेरन्तं । ( वृन्तम् ) वेण्टं।
शय्यासौन्दर्यपर्यन्तवल्लीत्रित्तिान्तोत्कराः ।।
आश्चयेमात्रवृन्तानि शेयः शय्यादिरीदृशः ॥ ५ ॥ - शय्यादिक शब्दों के आदि अकार को एकार हो । चकार ग्रहण से अनादि अकार को भी एकार होगा। शय्या०, इससे एकार । नं. २६ से शकार को सकार । ४ से अधःस्थ एक यकार का लोप । 'यशय्याभिमन्युषु जः' इससे जकार । नं. ६ से जकार को द्वित्व । सेजा । ( सौन्दर्यम्) इसमें मध्यस्थ अकार को एकार । नं. ६५ से औकार को उकार । नं. ४ से यलोप । नं. ३७ से मकार को अनुस्वार । सुन्दरं । (वल्ली) प्रकृत सत्र से एकार । वेल्ली । (कियत्) किमः क ५१५९ इससे कादेश। प्रकृत से पकार । 'इष्टौ किंयत्तदेतेभ्यः परिमाणे त्तियद्दहौ' इस इष्टि से परिमाण अर्थ में त्तिय प्रत्यय। नं. ६० से अन्त्य तकार का लोप । सुप्रत्यय । केत्तियं । एवम् (यावत्) से त्तिय प्रत्यय । एत्व । नं. २४ से यकार को जकार । जेत्तियं । एवम् (तावत् ) से पर्ववत । तेत्तियं । (उत्करः) नं. ३ से तकार लोप। नं. ६ से ककार को द्वित्व । नं.५२ से ओकार । उक्करो। (आश्चर्यम्) नं. ५८ से आकार को अकार। नं. ६४ से
को छकार। नं. ६ से छकार को द्वित्व । नं. ७ से छकार को चकार । मध्यस्थ छकारोत्तरवर्ती अकार को प्रकृत सूत्र से एकार । तूर्यधैर्य० ३३१८ से रेफादेश । नं.३७ से अनुस्वार । अच्छेरं । (प्रयोदशः) नं. ५ से रेफ-लोप। प्रकृत से एत्व । 'संख्यायाश्च से दकार को रेफादेश । नं. २७ से शकार को हकार । नं. ४२ से ओकारं । 'लोपः साचो
१. बसन्तराजमतानुयायि चन्द्रिका' व्याख्यानुरोधादत्र 'च' इति वर्णोऽपेक्षितः । २. हवः संयोगे ८।१।८४ । तित्थम् । हे० एवं सर्वत्र बोध्यम् ।