________________
प्राकृतप्रकाशेपकाराकारस्य चेत्वम् । पोवः। नो णः सर्वत्रेति नस्य णत्वे । अत श्रोत् सोः । सिविणो इति । ( वेतसः) वेडिसो । प्रतिवेतसपताकामु डः इति डः । यत्त भामहेन प्रतिसरेति पटितम् , तन्नये पडिहअं। पडिवअणं इत्यादिकाः कथं सेत्स्यन्तीति विभावयन्तु मुधियः । साधुत्वं लोकभाषायां स्फुटीभविष्यति । ( व्यजनकम् ) विअणअं। (मृदङ्गः) मुइंगो। (अङ्गारः) इशालः । चकारप्रहणाद् मज्झिम, चरिमं इत्यादि ॥३॥
ईपदादिक शब्दों में आदिस्थ अकार को इकार होता है। जिस शब्द में आदिस्थ अकार न होगा वहाँ मध्यस्थ को ही इकार हो जायगा, उदाहरणों में स्पष्ट है। (ईपत्) नं. २६ से पकार को सकार, ६० से सु का और ईपद् के दकार का लोप, प्रकृत सूत्र से अकार को इकार, ईसि इति। (पक्वम् ) नं. ५ से वलोप, ६ से द्वित्व, इत्व, पिकं । (स्वप्नः) नं. ५ से वलोप, इदीपत्० से आदिस्थ अकार को इकार । इत् श्रीह्री० इससे पकार नकार का विप्रकर्ष और पकारस्थ अकार को इकार । नं. १८ से पकार को वकार, २५ से नकार को णकार, ४२ से ओकार, सिविणो। (वेतसः)प्रतिवेतस० से डकारादेश, प्रकृत सूत्र से मध्यस्थ अकार को इकार । नं. ४२ से ओकार, वेडिसो । (व्यजनकम् )नं. ४ से यलोप । प्रकृत इदीपत् से इकार। नं. २ से जकार और ककार का लोप । २५ से णकार । ६२ से अनुस्वार, विअणों। (मृदङ्ग) नं. ११ से ऋ को उकार । उक्त प्रकृत सूत्र से इकार नं.२ से दलोप । ४२ से ओकार, मुइङ्गो । (अङ्गारः) नं. ६४ से रेफ को लकार । उक्तसूत्र से इकार, ४२ से ओकार । इङ्गालो ॥३॥
नोट-नं.-(२६) शषोः सः। (६०) अन्त्यस्य हलः । (५) सर्वत्र लवराम् । (६) शेषादेशयोर्द्वित्वमनादौ । (१८) पो वः । (२५) नो णः सर्वत्र । (४२) अत
ओत्सोः । (४) अधो मनयाम् । (२) कगचजतदपयवां प्रायो लोपः। (६२) नपुंसके सोर्बिन्दुः । (११) उदृत्वादिषु । (६४) हरिद्रादीनां रो लः ॥३॥
लोपोऽरण्ये ॥ ४॥ अरण्यशब्दे आदेरतो लोपो भवति । रणं । (३-२ यलोपः, ३-५० द्वित्वम् , ५-३० बिन्दुः)॥४॥
लोपोऽरण्ये-अरण्यशब्दे आदेरकारस्य लोपः स्यात् । अरण्यं । रणं। कथम इदानीमित्यस्य 'दाणि' इति । योगविभागात्सेत्स्यति । लोपः ।४। आदेर्लोपः स्यात् । इतीकारलोपे, नो णः सर्वत्रेति णकारे, इदीतः पानीयादिषु इतीत्त्वे, मो बिन्दुरित्यनुस्वारः । तस्य मांसादित्वाल्लोपः । दाणि इति ॥ ४ ॥ ___ अरण्य शब्द के आदिभूत अकार का लोप हो। (अरण्यम् ) इससे अकार का लोप हो गया। नं. ४ से यकार का लोप । ६ से अवशिष्ट. णकार को द्वित्व । ३७ से अन्त्य मकार को अनुस्वार । रणं । इदानीम् का दाणि । योगविभाग करके "लोपः'-यह सूत्र मानना । अरण्य शब्द के अतिरिक्त भी कहीं लोप हो। इससे इकार का लोप। नं. २५ से णकार । इदीतः पानीयादिषु से हस्व इकार । मकार को अनुस्वार । मांलादित्वाल्लोप दाणि । इति ॥ ४॥