SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः आ समृ० से दीर्घ, ६२ से अनुस्वार । आहिआश्र, अहिआ। (प्रसुप्तम् ) पूर्वोक्त नं. ५+२+६+६२ से सिद्ध कर लेना। पासुतं, पसुत्तं। (प्रतिपत्) पाडिवा, पडिवआ, पूर्वोक्त सूत्रों से सिद्ध है। प्रतिवेतलपताकासु डः इससे डकार आदेश हो जाता है । (क्या भामह पण्डित जी पडिवआ का साधुत्व करते हुये यह सूत्र ही भूल गये थे, अथवा प्रेस दोष से रह गया)(प्रकटम्) (पाअडं, पअर्ड) नं.५+ २+१९+ ६. से सिद्ध हो जाता है)॥२॥ ___ नोट-(१०) इप्यादिषु । (५२) सुभिसुप्सु दीर्घः । (६०) अन्त्यस्य हलः। (५) सर्वत्र लवराम् । (२६) शपोः सः। (६१) वक्रादिषु । (२५) नो णः सर्वत्र । (२३) खघथधमां हः। (२) कगचजतदपयवां प्रायो लोपः। (६२) नपुंसके सोबिन्दुः । (६) शेपादेशयोदित्वमनादौ । (१९) टो डः ॥२॥ . ___ इदीपत्पक्वस्वमवेतसव्यजनमृदङ्गाऽङ्गारेषु* ॥ ३ ॥ ईषदादिषु शब्देषु आदेरतः स्थाने इकारादेशो भवति । वेति निवृ. त्तम् । इसि'। (४-१ ई = इ,२-४३ प् = स्, ४-६ अन्त्यलोपः) पिक्कं । (३-३ वलोपः, ३-५० द्वित्वम् , ५-३० बिन्दुः) सिविणो' । (३-३ वलोपः, ३-६२ विप्रकर्ष इकारता च, २-४२ = = ण, ५-१ ओ) वेडिसो। (२८त् = ड्, ५-१ ओ) वअणो । (३-२ यलोपः, २-२ जलोपः, २-४२ = ण , ५-१ ओ) मिहङ्गो । (१-२८ % इ, ४-१७ बिन्दुः, २-२ दलोपः, ५-१ ओ) इङ्गालो । (४-१७ बिन्दुः , २-३० =ल , ५-१ ओ)॥३॥ ईदीपत्०-ईषदादिषु शब्देषुआदेरतः स्थाने इकारः स्यात् । चकारादनादेरपि । (ईषत् ) ईसि-ईषद्शब्दात् सुप्रत्यये अन्त्यस्य हलः ४।६ इति सोः, दकारस्य च लोपे शषोः सः २।४३ इति सकारः। इदीषत् अनेन अनन्त्यस्यापि सकारोत्तरस्याकारस्य इकारः। यत्तु भामहेन ईषदः आदिभूतस्य दीर्घकारस्य इकारः कृतस्तच्चिन्त्यम्, अत इत्युक्तेस्तस्य अकाररूपाभावात् । किञ्च पुनः सकारोत्तरस्याकारस्येकारः केन स्यात् । न च भवन्नयेऽपि प्रादेरित्यधिकारात्, सकाराकारस्य अनादित्वात्कथमिकारः, चकारग्रह. णादनादेरपीत्युक्तेः। अन्यथा वेतसशब्दे मध्यस्थितस्य तकाराकारस्य इकारः कर्य स्यात् । किंच ईषदः ईसि इति रूपम्, न तु इसि, इति । तत्र ईकारस्य ह्रस्वेकारविधायकसूत्राभावात् । ( पक्कम् ) पिकं सर्वत्र लवरामिति वलोपः, शेषादेशेति कद्वित्वम् , अनेन इकारः। पिकं । (स्वप्रः) सिविणो। पूर्ववद् वलोपः, श्रादिस्थत्वान सस्य द्वित्वम् , प्रकृतेन इत्वम् । इत् श्री ही ३।६२॥ इत्यादिना पकारनकारयोर्विप्रकर्षः पूर्वस्य • सत्रेऽस्मिन् वसन्तराजमतानुयायि'चन्द्रिका'-व्याख्याकृ-मतेऽन्ते 'च' इति वर्णोऽधिकः । ' १. 'इत्वमीषत्पदे कैश्चिदोकारस्यापि चेष्यते । इसि चुम्बिअमित्यादि रूपं तेन हि दृश्यते।' इत्यमियुक्ताः। हेमस्तु ईसि इति मन्यते, तथा च शाकुन्तले ईसीसि चुम्बिआई' इति प्रायो दी दिलभ्यते । २. स्वमनीग्यो ८।१ । २५९ । सिमिणो, सिविणो । हे० । ३. इदुतौ दृष्टि-- - वृष्ट-पृथक्-मृदङ्ग-नप्तके ८।१ । १३७ तेणाहिट्ट गीअं मुङ्गि करताडिय मिहङ्गं । हे। का० पु० मुग पाठे १-२९ सूत्रेणोत्वं बोध्यम्, तत्र गणे आदिग्रहणात् ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy