SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ प्राकृत प्रकाशे " टू = ड्, ५-३० विन्दुः ) अहिजाई, आहिजाई । ( २-२७ भू = ह् २-२ तलोपः, ५- १८ दीर्घः ) मणंसिणी, माणंसिणी । ( २-४२ न् = ण्, ४-१५ बिन्दु:, ३-३ व्लोपः, ३- ४२ नू = ण् ) 'पडिवआ, पाडिव । ( ३-३ र्लोपः, २- १५ प्= व्, २ - २ दुलोपः ) सरिच्छं, सारिच्छं । (१-३१ ऋ = रि, २-२ दुलोपः, ३-३० क्षू = च्छ्र, ५-३० बिन्दुः ) पडिसिद्धी, पाडिसिद्धी । ( ३-३ र्लोपः, २-४३ प्= स्, ३-१ लोपः, ३-५० द्वित्वम्, ३५१ घ् = दू, ५- १८ दीर्घः ) पसुत्तं, पासुत्तं । ( ३-३ रलोपः, ३-१ पूलोपः ३-५० द्वित्वम्, ५-३० विन्दुः) पसिद्धी, पासिद्धी । ( ३-३ र्लोपः, २-२ दूलोपः, ३-५० द्वित्वम्, ३-५१ घ् = दू, ५- १८ दीर्घः ) अस्सो, आसो' । ( २-४३ श्= स्, ३-३ व्लोपः, ३-५८ द्वित्वम् , ५-१ ओ ) समृद्धि - प्रकटाभिजातिमनस्विनीप्रतिपदसदृक्षप्रतिषिद्धिप्रसुप्तप्रसिद्ध्यश्वाः । आकृ तिगणोऽयम् ॥ २ ॥ आ समृद्ध यादिषु वा - समृद्ध्यादिषु शब्देषु आदिभूतस्य ह्रस्वाकारस्य विकल्पेन आकारः । सामिद्धी, समिद्धी । समृद्धिः । पाडिसिद्धी, पडिसिद्धी । प्रतिषिद्धिः । पासिद्धी, पसिद्धी । प्रसिद्धिः । माणंसिणी, मणंसिणी । मनस्विनी । श्रहिजा, हिजा । 'कगचजे 'त्यत्र प्रायोग्रहणात् न जकारलोपः । केचित्तु हिश्रा, अहि इति वदन्ति । अभिजातम् इति । पामुत्तं, पसुतं । प्रसुप्तम् । पाडिया, पडिवत्रा । प्रतिपद् । पाडं, पडं । प्रकटम् । सारिच्छं, सरिच्छं । सदृक्षम् । वाशब्दस्य व्यवस्थितविक - ल्पत्वात् क्वचिन्नित्यमात्वम् । वासस । वर्षशतम् । पासिस्सं । प्रस्विन्नम् । सासू | श्वश्रूः । समृद्ध्यादिगणोक्तः श्रश्वशब्दपाठस्तु चिन्त्य एव । समृद्धिः प्रतिषिद्धिश्व प्रसिद्धिश्व मनस्विनी । अभिजातं प्रसुप्तं च प्रतिपद् प्रकटं तथा ॥ सदृक्षं चैवमादिः स्यात् समृद्ध्यादिगणः किल ॥ २ ॥ समृद्धयादिक शब्दों के आदिस्य हस्व अकार को विकल्प से आकार हो जाता है । (समृद्धिः ) नं. १० से इकार, ५२ से अन्त्य इकार को दीर्घ, ६० से सुलोप, आ समृ० इससे आत्व । सामिद्धी, पक्ष में समिद्धी । ( प्रतिषिद्धिः ) नं. ५ से रलोप, २६ से सकार, ५२ से दीर्घ, ६० से सुलोप, आव, प्रतिसरवेतस २८ से डकार । पाडि सिद्धी, पडिसिद्धी । एवम् ( प्रसिद्धिः ) का पूर्ववत् पासिद्धी, पसिद्धी । ( मनस्विनी ) नं. ५ से वलोप, ६१ से अनुस्वार, २५ से णकार, प्रकृत सूत्र से दीर्घ । माणंसिणी, मसिणी । (अभिजातं ) नं २३ से भको हकार, २ से जकार, तकार का लोप, १. प्रत्यादौडः ८ । १ । २०६ इति हेमसूत्रेण तो डः । केचित्तु 'प्रतिसर वेतसपताकासु डः' २-८ इति सूत्रे प्रतिसरादयः प्रत्यादीनामुपलक्षणमिति वदन्ति । २. न दीर्घाऽनुस्वारात ८ । २ । ९२ इति हेमसूत्रेण द्वित्वनिषेधः । ३. द्वित्वाभावपक्षे असो । ४. क पुस्तके प्रतिपद् पाठस्तत्र - ( ४-७ दू = आ ) | ५. यत्र प्रतिस्पर्द्धिपाठस्तत्र (३-३७ रूप = सिं) इति विशेषः ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy