SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीः॥ प्राकृतप्रकाशः 'मनोरमा'-'चन्द्रिका-पाख्याद्वयोपेतः। प्रथमः परिच्छेदः जयति मदमुदितमधुकरमधुररुताकलनकूणितापालः। करविहितगण्डकण्डूविनोदसुखितो गणाधिपतिः ॥१॥ वररुचिरचितप्राकृतलक्षणसूत्राणि लक्ष्यमार्गेण । बुद्ध्वा चकार वृत्तिं संक्षिप्तां भामहः स्पष्टाम् ॥२॥ आदेरतः ॥ १॥ अधिकारोऽयम् । यदित ऊर्ध्वमनुक्रमिष्याम आदेरतः स्थाने तद्भवतीत्येवं वेदितव्यम् । आदेरित्येतदाऽऽपरिच्छेदसमाप्तः। अत इति च आकारविधानात् । अत इति तकारग्रहणं सवर्णनिवृत्त्यर्थम् ॥१॥ याऽऽ लक्तकरक्तचन्दनमधुव्राताधरद्योतिनी विद्युत्कुङ्कुमरत्नकुक्कुटशिखाखद्योतभाभ्राजिनी । उल्काकोकिलटक्चकोरनयनाशोकद्युतिस्वामिनी. सेयं विष्णुपदप्रभा विजयते संसारतस्तारिणी॥ आदेरतः-इत ऊर्ध्वम् पादपरिसमाप्तेः श्रादेरित्यधिक्रियते । अतः इति तु 'अदातो यथादिषु वे'त्यतः प्राक् ॥ १॥ यह अधिकारसूत्र है। पादसमाप्ति तक जो कार्य विहित होगा वह आदि को ही होगा और 'अदातो यथादिषु वा' के पूर्व २ अतः हस्व अकार को कार्य होगा ॥१॥ आ समृद्धयादिषु वा ॥२॥ समृद्धि-इत्येवमादिषु शब्दष्वादेरकारस्याऽऽकारो भवति वा समिद्धी सामिद्धी । (१-२८ क = इ, ३-१ दलोपः, ३-५० द्वित्वम् , ३-५१ ध् = द्, ५-१८ दीर्घः) पअडं, पाअडं। (३-३ रलोपः, २-२ कलोपः, २-२० १. क्वचिद्-आ आकारविधानाद् पाठः। २. 'अन्त्यस्य हलः' ४-६ इति सोलोपः, एवं सर्वत्र सोलोंपे बोध्यम् ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy