________________
१३६
प्राकृतप्रकाशे
हश्च सौ ॥२४॥ अदसो दकारस्य सौ परतो हकारादेशो भवति । अह पुरिसो। अह महिला । अह वर्ण । (४-६अदसः सलोपः)। हादेशोऽयमोत्वात्वविन्दून् । त्रिवपि लिङ्गेषु परत्वाद् बाधते ॥ २४ ॥
। हश्च सौ-अदसो दकारस्य सौ परे वा हकारः स्यात् । पक्षे यथाप्राप्तम् । अह पुरिसो । पने-अमू । स्त्रियाम्-अह, अमू । नपुंसके-अह, अमुं ॥ २४ ॥
हश्चेति । अदस् शब्द के दकार को विकल्प से हकार हो सु के परे । पक्ष में यथाप्राप्त । अह पुरिसो । पक्ष में-अमू । स्त्रीलिङ्ग में अह, अमू । नपुंसक लिङ्ग में अह, अमुं॥
पदस्य ॥ २५॥ - अधिकारोऽयम् आशब्दविधानात् । यदित ऊर्ध्वमनुक्रमिष्यामः, पदस्य तद्भवतीत्येवं वेदितव्यम् । तञ्च तत्रैवोदाहरिष्यामः ॥ २५ ॥
पदस्य-अधिकारोऽयम् । 'दुर्दो' इत्यतः प्राक् यत्कार्य तत्सुबन्तस्य पदस्य स्थाने भविष्यतीत्यधिकृतं वेदितव्यम् ॥ २५ ॥ ___ पदस्येति । 'पदस्य' यह अधिकार सूत्र है, 'द्वे?' इस सूत्र पर्यन्त जितने कार्य होंगे, वे सिद्ध पद को होंगे ॥२५॥
__युष्मदस्तं तुमं ॥ २६ ॥ सावित्येव । युष्मदः पदस्य सौ परतः तं तुम इत्येतावादेशौ भवतः । तं आगदो। तुम आगदों (आपूर्वकतान्तस्य गमेः १२-३त् =दु, शौरसेन्यां २-२ सूत्रबाधेन न लोपः, ५-१ ओ)॥२६॥ ___ युष्मदस्तं तुम-सुप्रत्यये सिद्धस्य युग्मदः त्वमित्यस्य स्थाने तं तुम इत्यादेशी भवतः । तं, तुमं ॥ २६ ॥ - युष्मेति । सुप्रत्यय के परे सिद्ध युष्मद्-शब्द को अर्थात् त्वं को 'तं, तुम ये दो आदेश हो । तं आगओ, तुम आगओ। त्वम् आगतः ॥२६॥
तुं चामि ॥ २७॥ युप्मदः पदस्य अमि परतः तुं इत्यादेशो वा भवति, तुमं च । तुं १. म्मावयेो वा ८१३६८९। अदसोऽन्त्यव्यजनलुकि दकारान्तस्य स्थाने ज्यादेशे म्मो परत अय-अ इत्यादेशौ वा भवतः। अयम्मि, इअम्मि । पक्षे-अमुम्मि। हे० । अमुग्मिन् । अन्यत्र ६।२३ मुकृते यथाप्राप्तं विभक्त्यादेशाः । २. असौ पुरुषः । असौ महिला । अदो वनम् । ३. 'देदों' ५४ सूत्रात्यागित्यर्थः । तदुक्तम्-'पदस्येत्यधिकारोऽयं द्विशब्दस्य विधेरधः । ४. तत्र तत्र विधिसूत्रेषूदाहरणानि द्रष्टव्यानीत्यर्थः। ५. युष्मदस्तं, तुं, तुवं, तुह, तुम सिना ८१३९० । सिना सह एते पञ्च आदेशा भवन्ति । है । ६. 'सौ' इति सप्तम्यन्तनिर्देशस्तु विषयविभागार्थम् । एवमुत्तरत्रापि । ७. त्वम् आगतः ।