SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः । १३५ तत्थयोस्तस्य लोपः - तोत्थयोः परयोरेतदस्तकारस्य लोपः स्यात् । एत्तो। एत्थ ॥ तस्थयोरिति । तोरथ के परे एतद्-शब्द के तकार का लोप हो। एत्तो, एतस्मात् । एत्थ, एतस्मिन् ॥ २१ ॥ 1 तदेतदोः सः सावनपुंसके ॥ २२ ॥ तच्छब्दस्य एतच्छब्दस्य च यस्तकारस्तस्य सकारादेशो भवति, अनपुंसके सौ परतः । सो पुरिसो । सो माहिला । एस, एसो । पसा ( ४-६ दलोपे, ६-१९ ओत्वविकल्पः, स्त्रीत्वे-५-२४ आत्वं, महिलाशब्दस्तत्समः ) । साविति किम् ? पदे । ते ( ४-६ दलोपः, १२-३ त=द, ६- १ जस्= ए ) एते । ते । एदं । तं ( ४-६ दलोपः, ५-३ अमोऽकारलोपः, ४- १२ बिं० ) । एतम् एनम् । तम् । अनपुंसक इति किम् ? तं पदं धणं ( नपुंसकत्वान्न तकारस्य सकारः, ५-३० सोर्बिन्दुः पूर्ववदन्यत् ) तदेतद्धनम् ॥ २२ ॥ " - तदेतदोः सः सावनपुंसके —— तदेतच्छदयोस्तकारस्य अनपुंसकलिङ्गे सौ परे सकारः स्यात् । सो । एसो । स्त्रियाम् सा, एसा । 'एस इत्येव सावाहुः स्त्रियामप्येतदः परे । एस कला ॥ २२ ॥ तदे - इति । नपुंसकलिङ्ग के अतिरिक्त अर्थात् पुंलिङ्ग और स्त्रीलिङ्ग में सु के परे तद्-एतद् - शब्द के तकार को सकार हो । सो एसो देवो । स्त्रीलिङ्ग में । सा, एसा । कोई आचार्य एतद् - शब्द का स्त्रीलिङ्ग में भी 'एस' यही कहते हैं। एस कला । इति ॥ अदसो दो मुः ॥ २३ ॥ , अदसो दकारस्य सुपि परतो मु इत्ययमादेशो भवति । अमू पुरिसो । अमू महिला' (४-६ स्लोपे, अमु जाते, ५-१८ दीर्घः, ४-६ सोर्लोपः ) । अमूओ पुरिसा । अमूओ महिलाओ (५-१६ जस् = ओ, स्त्रियाम् ५ - २० जस ओत्वं, पूर्ववत् दीर्घादि ) । अमुं वणं, अमूह बणाइ ( ५-३ अमोऽकारस्य लोपः, ४ - १२ बिं०, ५-२६ जस् = इ, पूर्वस्य दीर्घः ) । अदो वनम् । अमूनि वनानि ॥ २३ ॥ अदसो दो मुः- प्रदस्-शब्दसम्बन्धिनो दकारस्य मु इत्ययमादेशः स्यात् । अमू । अमू । अमूहं । श्रमी, अमूः, अमूनि ॥ २३ ॥ अदस इति । अदस्-शब्द के दकार को 'सु' आदेश हो । अमू । भानुशब्द की तरह, जसू का लोप, दीर्घ । अमू देवा । स्त्रीलिङ्ग में 'जसो वा' से ओकार । अमूओ । नपुंसकलिङ्ग में 'इं जस्-शसोदर्घश्च' से इकार, दीर्घ । अमूई । इत्यादि ॥ २३ ॥ १. संजीवन्यादिसंमतः पाठः । २. सः पुरुषः । सा महिला । ३. असौ पुरुषः । असौ महिला । ४. अमी पुरुषाः । अमूमंहिलाः ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy