SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ૪ प्राकृतप्रकाशे नपुंसके स्वमोरिदमिणमिणमो ॥ १८ ॥ नपुंसकलिङ्गे इदमः स्वमोः परतः सविभक्तिकस्य इदं इणं, इदमो-इत्येते श्रय आदेशा भवन्ति । इदं, इणं, इणमो धणं (स्पष्टानि ) । इदं धनम् ॥१८॥ नपुंसके स्वमोरिदमिणमिणमो— नपुंसके स्थितस्य इदमशब्दस्य स्वमोः परयोः इदं, इणं, इणमो इति त्रय आदेशा भवन्ति । इदं वणं । एवम् इणं, इणमो वणं । 'नपुंसक इमश्च स्यात् चतुर्थ इदमः स्वमोः' । इमं वर्णं ॥ १८ ॥ नपुंसेति । नपुंसकलिङ्ग में सु अम् के परे इदम-शब्द को इदं इमं - इणमो ये तीन आदेश हों । इदं वणं । एवम्-इणं, णमो भी होगा । इदम् को नपुंसकलिङ्ग में सुके परे 'इम' आदेश भी होगा । इमं वणं ॥ १८ ॥ एतदः सावत्वं वा ॥ १९ ॥ एतच्छब्दस्य सौ परतः ओत्वं वा भवति । नित्ये प्राप्ते विकल्प्यते । एस । एसो ( ४-६ दसोपः, ६-२२ त् = स् ) एषः ॥ १९ ॥ एतदः सोरोत्वं वा एतच्छन्दात्परस्य सुप्रत्ययस्य त्वं वा स्यात् । एसो । पक्षे - एस ॥ १६ ॥ एतद इति । एतद् - शब्द के सुप्रत्यय को ओकार विकल्प से होगा। एसो पुरिसो । पक्ष में-एस, होगा ॥ १९ ॥ तो उसेः ॥ २० ॥ एतदः परस्य ङसेः तो इत्ययमादेशो भवति । एतो ( संस्कृतानुसारं, ४-६ सूत्राद्वा दलोपे, एत इति जाते, ६- २० ङसि = तो, ६-२१ तलोपः) । पदादो, एदादु, पदाहि ( ४-६ दलोपः, १२-३ त् = दू, ५-११ दीर्घः, ५-६ ङसि = दो, दु, हि ) । एतस्मात् ॥ २० ॥ तो उसे:- 'ओत्तोदो' इति सिद्धत्वान्नियमार्थम् । एतच्छदात्परस्य सेः तो इत्येवादेशः स्यात् । एत्तो । सामान्यतस्तु प्राप्ता न बाध्यन्ते । तेन एसा, एसानो, एउ, एहि, हिन्तो भवन्त्येव ॥ २० ॥ तो इति । 'ओतोदो' से तो आदेश सिद्ध था फिर 'तो' आदेश नियम करता है कि एतद्-शब्द से पर ङसिप्रत्यय को 'तो' यही आदेश हो । अतः 'भो दो' ये दो आदेश नहीं होंगे । एत्तो । यह साथ में पठितों का ही निषेध करेगा, अतः सामान्यतः प्राप्त 'ङसेरादो०' ( ५+ ६ ) से आकारादि होंगे। एसा - एसाओ-एआउ - एआहिआहिन्तो - इनका बाध नहीं करेगा ॥ २० ॥ तोत्थयोस्तलोपः ॥ २१ ॥ एतदस्तकारस्य त्तोत्थयोः परतो लोपो भवति । एत्तो। एत्थ ( ६-२ ङि = त्थ, अन्यत् पू० ) । एतस्मिन् ॥ २१ ॥ १. संजीवन्यनुसारी पाठः । २. तो - एतो का० पा० ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy