________________
षष्ठः परिच्छेदः । इदम इमः-सौ परतः इदम इमः स्यात् । इमो । स्त्रियाम्-इमा । 'आदेशा• . विदमश्चान्यो सौ पुंस्यअमिश्र स्त्रियाम् । अअं। स्त्रियाम्-इअं ॥ १४ ॥
इदम इति । इदम्-शब्द को इम आदेश हो। इमो, इमे। सर्वशब्द की तरह जानना । इदम्-शब्द को सु के परे पुंलिङ्ग में अअं आदेश हो और स्त्रीलिङ्ग में इअं आदेश हो । अअं रामो । स्त्रीलिङ्ग में-इझं कलाइयं कला ॥ १४ ॥
__स्सस्सिमोरद्वा ॥ १५॥ स्स-स्सिमोः परत इदमोऽदादेशो वा भवति । अस्स। इमस्स। (५-८ उस-स्स, शे०स्प०)। अस्सि। इमस्सि (६-२ स्सि, शे०स्प०)॥१५॥ ___ अंस्सिस्सयो -डिङसादेशयोः स्सिस्सयोः परयोरिदमः अ इति वा स्यात् । अस्सि, इमस्सिं । इमम्मि, इमत्थ-इत्याद्यपि । अस्स, इमस्स । 'स्यात्प्रत्ययान्तरेऽप्यत्वं स्त्रियामन्यत्र चेदमः' । एहिं, इमेहिं । एसु, इमेसु । स्त्रियाम्-आहि, इमाहिं । आसु, इमासु । 'इदमोऽत्वं स्त्रियामात्वं सह स्सा च उसस्तु वा' । अस्सा । पक्षे-इमाइ, इमाए ॥ १५ ॥ ___ अंस्सि-इति । ङि-उस्प्रत्यय के आदेश स्सि और स्स के परे 'अ' आदेश विकल्प से हो । अस्सि, पक्ष में-इमरिंस । इमम्मि, इमस्थ-इत्यादि भी होंगे। षष्ठी में अस्स, इमस्स। स्त्रीलिङ्ग से अन्य प्रत्यय के परे अर्थात् षष्ठी सप्तमी के बिना इदम्-शब्द को विकल्प से अकार हो । 'ए सुप्य०' से एकार, एहि, इमेहिं । एसु, इमेसु । स्त्रीलिङ्ग में आहिं, इमाहिं । आसु, इमासु । इदम्-शब्द के अकार को आकार हो और वहीं डस् को विकल्प से 'स्सा' आदेश हो । अस्सा। पक्ष में-इमाइ, इमाए (५+२२) से इकार, एकार ॥ १५॥
देन हः ॥१६॥ इदमा दकारेण सह के स्थाने हकारादेशो वा भवति । इह (स्प०)। पक्षे-अस्सि, इमस्सि, इमस्मि (पूर्ववद् )॥१६॥
मन हः-इदमो मकारेण सह डिप्रत्ययस्य ह इत्यादेशः स्यात् । इह । पक्षे-अस्सि, इमस्सि, इमम्मि ॥ १६ ॥
रिति । इदम्-शब्द के मकार के सहित डिप्रत्यय को 'ह' आदेश हो। इह । पक्ष में-अस्सि, इमस्सि, इमम्मि ॥१६॥
न स्थः॥१७॥ इदमः परस्य उत्थ इत्ययमादेशो न भवति । 'स्सिम्मित्था' इति प्राप्त प्रतिषिध्यते । इह, अस्सि, इमस्सि, इमस्मि, (शे०६-१६ सू० द्रष्टव्यानि)॥१७॥
न त्थः इदमः परस्य के त्य आदेशोन स्यात् । इमस्सि, इमम्मि-इत्येव ॥१७॥ नत्यः । इदम् शम्ब से पर जिको स्थ आदेश न हो।तो इमस्सि, इमम्मि ही होंगे। १.संजीवनीसंमतः पाठः।
२. संजीवन्यादिस्थः पाठः।