________________
१३२
प्राकृतप्रकाशेसे हो । तस्य तस्याः को 'से' हो गया। से मुहं । तस्य, तस्या वा मुखम् । पर मेंतस्स । स्त्रीलिङ्ग में ताइ, तीए इत्यादि होंगे। इस के सहित एतत्-शब्द को भी तीनों लिङ्गों में 'से' आदेश हो। एतस्य, एतस्याः को 'से' होगा। पक्ष में-एअस्स, एआइ । इत्यादि ॥ १०-११ ॥
आमा सिं' ॥ १२ ॥ तद् आमा सह सिं इत्ययमादेशो वा भवति। सिं (स्प०)। ताण' . (६-४ सू० स्प०)। तेषाम् , तासाम् ॥१२॥
आमः सिं-आम्-प्रत्ययेन सह तच्छब्दस्य सिं वा स्यात् स्त्रियां पुनपुंसक योश्च । सिं । पक्षे-ताण । 'अम्टाभिस्मु तदः स्थाने ण इत्येष स्त्रियामपि । णं तम् । णेण । णेहिं । 'स्त्रियामपि सहैवामा स्याञ्च सिं इदमोऽपि वा' । सिं। आसाम् , एषां वा ॥ १२॥ ' आम इति । आम्-प्रत्यय के सहित तद को सिं आदेश विकल्प से हो । सिं । पक्ष में-ताणं । तेषां, तासाम् का रूप सिं यह होगा। सिं-तासामित्यर्थः । अम्-टा-मिस् में भी विभक्तिसहित तद्शब्द के तीनों लिङ्गों में णं आदेश हो । णं पेच्छ (तं पश्य)।
ण-तेन । गेहि-तैः । स्त्रीलिङ्ग में आम के सहित इदम्-शब्द को विकल्प से सिं हो। सिं। पक्ष में यथाप्राप्त । एषाम्, आसां वा ॥ १२॥
किमः कः ॥ १२॥ किंशब्दस्य सुपि परतः क इत्ययमादेशोभवति । को (४-१ अलोपः, ५-१ ओ)। के (४-१ अलोपः, ३-१ एत्वम्)। केण (५-१२ एत्वं, ५-४ टा=ण)। केहिं (५-१२ए, ५-५ मिस-हिं)। कः, के, केन, कैः॥१३॥ .
किमः कः-सुपि परे किमः कः स्यात् । को, के। स्त्रियाम्-काइ, कीए । कया, कस्याः, कस्यामित्यर्थे । 'नपुंसके स्वमोः कत्वं न किमः स्यादलुप्तयोः' । किं, काई इत्यादि ॥ १३ ॥
किम इति । सुप के परे किम् को क आदेश हो। को, के। सर्वशब्द के समान रूप हैं 'नपुंसकलिङ्ग में किम्-शब्द को. सु, अम् के परे क आदेश न हो और सु अम् का लोप न हो। किं । काइ । स्त्रीलिङ्ग में काइ, कीए ॥ १३॥
इदम इमः ।। १४॥ सुपि परत इदम इम इत्ययमादेशो भवति । इमो (४-१ अलोपे, ५-१ ओ)। इमे (६-१ जस् = ए, शे० पू०)। इमं (५-३ अमोऽकारलोपः, ४-१२ विं, शे० स्प०)। इमेण (४-१२ अ ए, ५-४ टा%ण)। इमेहिं (५-५ भिस् = हिं, शे० पू०)॥१४॥ - १. वेदं तदेतदोः साम्भ्यां से-सिमौ ८१४८१ । इति हेमस्तु इतमेतदोरपीच्छति । २. ताण । स्सिताणा । सिंताण, तेसिं । हेमचं० सिं इत्येव । का०पा० । ३. संजीवनीस्थः पाठः। ४. किमः किम् ८।३।८० किमः क्लीवे वर्तमानस्य स्यम्भ्यां सह किं भवति । किं कुलं तुह । हेमः ।