________________
षष्ठः परिच्छेदः ।
१३१
किंयत्तद्भयो ङसेः तो, दो इत्येतावादेशौ भवतः । कत्तो, कदो । जस्तो, जदो । तन्तो, तदो । स्पष्टान्येतानि पदानि । ( ६-७ । ६-२ ) सूत्रविहिताः प्रत्यया अपि काले प्रयोक्तव्याः, यथा = कस्मिन् काले कदा, कहिं, कस्सि - इत्यादि ज्ञेयम् ॥ ९ ॥
ओत्तोदो डसेरनिदमः ' - इदम् - शब्दरहितात्सर्वादेः परस्य सिप्रत्यय -तोदो इति त्रय आदेशा भवन्ति । 'उसेरादोदुहयः' इत्यस्यापवादः । सव्वच, सव्वत्तो, सव्वदो । अण्णश्रो, श्रण्णत्तो, श्रण्णदो । तत्रो, तत्तो, तदो । अनिदम इति किम् ? इमा, इमाह । श्रस्मादित्यर्थः । 'सर्वादिष्विदमो दीर्घो नत्वन्येषां सौ भवेत्' । इमाहिन्तो । 'ङसेरतः परस्येह हिन्तो इत्यपि दृश्यते' । इति ङसेर्हिन्तो श्रादेशः । ' तो इत्यपि तदः प्राहुरादेशं उसिना सह' । तो । तस्मादिति ॥ ६॥
ओ तो दो-इति । इदम्-शब्द से रहित अन्य सर्वादिक से पर ङसिप्रत्यय को भोतो- दो ये तीन आदेश हो । 'ङसेरादोदुहयः' का बाधक है । सर्व शब्द का सम्वओ, सम्वत्तो, सव्वदो। इसी प्रकार अन्य-शब्द का भी । अण्णओ, अण्णत्तो, अण्णदो । तत् का तओ, तत्तो, तदो । इदमशब्द को ये आदेश नहीं होंगे किन्तु 'ङसेरादो०' से भो उहि ये होंगे। इमाओ, इमाउ, इमाहि । 'सर्वादिगण में ङसि के परे इदमशब्द को दीर्घं हो और सर्वादि को नहीं । इमाहिन्तो । अकारान्त इदम्-शब्द से पर ङलि को हिन्तो आदेश हो। इससे हिन्तो आदेश । पूर्वोक्त से दीर्घ । ङसि - प्रत्ययसहित तद् - शब्द को 'तो' आदेश हो। तो । तस्मात् का तो हो गया ॥ ९ ॥
तद ओ ॥ १० ॥
तद उत्तरस्य ङसेरोकारादेशो भवति वा । तो ( अदन्तत्वे त इति जाते, ४-१ अलोपः, ततो ङसेः ओत्वे ) तो । तत्तो, तदो ( ६-९ ङसेः तो, दो ) ॥ १० ॥
इस से ॥ ११ ॥
वेति वर्तते । तदो डसा सह से इत्ययमादेशो भवति । पक्षे यथाप्राप्तम् । से' ( स्प० ) । तास ( ६-५ ङस आसादेशः, ४-१ त इत्यस्याकारलोपः ) ॥ ११ ॥
उसा
तदो डसा से वा स्त्रियामपि - श्रपि शब्दात्पुंनपुंसकयोः परिग्रहः । सह तच्छब्दस्य से वा स्यात् । से । तस्य तस्याः वा । पक्षे तस्स, ताइ, तीएइत्यादयः । एतदोऽपि सा से वा त्रिलिङ्गयामिष्यते बुधैः । से । पक्षे
एअस्स । एआइ ॥ १०-११ ॥
तदो इति। तीनों लिङ्गों में इस्-प्रत्ययसहित तत्-शब्द को से आदेश विकल्प
१. संजीवनीस्थः पाठ एषः । सिग्रहणं - से, ततो । का० पा० ।
२. तस्य तस्याः । स्त्रियामपि से, तिस्सा । स्ग्रहणे ३. संजीवन्यादिसंमतः पाठः । मामहे तु तत्र सूत्रदयम् ।