________________
१३०
प्राकृतप्रकाशे'नातोऽदातौ के निषेध से आ और अ नहीं होगा, किंतु इ-ए होगा। अतः काइ, काए। कोई आचार्य, स ह ए तीन आदेश मानते हैं, परन्तु उनके मत से पक्ष में क्या होगा ? यह चिन्स्य है ॥६॥
डेहि ॥७॥ किमादिभ्य उत्तरस्य ः हिं इत्ययमादेशो भवति वा । कहिं, कस्सि, .. कम्मि, कत्थ, । जहिं, जस्सि, जम्मि, जत्थ । तहि, तम्सि, तम्मि, तत्थ (६-२ ङि = स्सि, म्मि, त्थ)। कस्मिन् , यस्मिन् , तस्मिन् ॥७॥
हिं-किमादिभ्यः परस्य डेरित्यस्य हिं वा स्यात् । कहिं । जहिं । तहिं । पते-कस्सि, कम्मि, कत्थ । यत्तदोरप्येवम् । 'अन्यशब्दात्परस्यापि हिंकारो मेर्विकरुप्यते' । अण्णेहिं । पक्षे-अण्णस्सि, अण्णम्मि, अण्णत्थ ॥ ७ ॥
रिति । किमादिक से पर डि को हिं आदेश विकल्प से हो । कहि, जहि, तहिं । पक्ष में रिस-म्मि-स्थ होंगे। कस्सि, कम्मि, कत्थ । सी तरह यत् तत् के होंगे। अन्यशब्द से पर डि को हिं होगा । अण्णेहिं । पक्ष में-अण्णस्सि-इत्यादि होंगे॥७॥
आहे इआ काले ॥ ८॥ किंयत्तद्भयो ङ काले आहे, इआ इत्यादेशौ वा भवतः । काहे, जाहे, ताहे, । कइआ, जइआ, तइआ (पूर्ववददन्तत्वं, ४-१ अकारलोपः, शे० स्प०)। कहि-इत्यादयोऽपि । कदा, यदा, तदा ॥८॥
आहे इआ काले-किंयत्तद्यः परस्य डिप्रत्ययस्य कालेऽर्थे आहे, इश्रा, इत्यादेशौ वा स्तः । काहे, कइया । पक्षे-कहिं, कस्सि, कम्मि, कत्थ। एवं यत्तदोरप्यूधम् । 'पाला इत्यपि यत्तद्भयां काले वाच्ये वदन्ति ते'। जाला, ताला । 'काले मेरेतदस्याहे एकशब्दादिया तु वा।' एत्ताहे । एतस्मिन् काले। पक्षे यथाप्राप्तम् एतस्सि इत्यादयः । एकइआ। पले-एक्कम्मि इत्यादिकाः। 'आदेशः सर्वशब्दस्य काले राइ इष्यते' । सव्वाइ । पक्षे-पूर्ववत् ॥ ८॥ ___आहे इति । समय अर्थ में किं-यद्-तद् शब्दों से आहे इआ आदेश विकल्प से होते हैं। काहे, कहआ। पक्ष में-कहिं, कस्सि, कम्मि, कत्थ। इसी तरह यद्-तद्-शब्दों के जानना। यद्-तद्-शब्दों से काल अर्थ में विकल्प से 'आला' प्रत्यय भी होगा। जाला, ताला। काल अर्थ में लि को एतत् शब्द से आहे और एक शब्द से इया विकल्प से होगा। पूर्ववत् अन्त्यहल का और 'कचिदपि लोपः से अलोप होगा। नीडादित्व से तकार-ककार को द्वित्व । एताहे । एकहा। पर में-स्सि म्मि इत्यादि होंगे। सर्व. शब्द से काल अर्थ में लि को विकल्प से आह आदेश हो । सम्वाइ । पर में-सम्वम्मि इत्यादि पूर्ववत् ॥ ८॥
तो दो उसे ॥९॥
१. सेम्हा ८।३।१६ । किंयत्तयः परस्य से स्थाने हा इत्यादेशो वा भवति । कम्दा । जम्दा । पक्षे कामओ, जाओ, ताभो । हेमः।