SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः । . आम इति । इदमादिक से पर आम को एसिं आदेश विकल्प से हो। पूर्व की तरह लोप । इमेसि। पर में-'टामोर्णः' से ण, 'जसडस्यांसु' से दीर्घ। इमाण। इसी । प्रकार एतद् किम्, पद्, तद् के रूप सिद्ध होंगे। ४॥ कियत्तयो डस आसः ॥५॥ किम्, यद् , तद्, एभ्य उत्तरस्य उस आस इत्ययमादेशो भवति वा। कास, कस्स । जास, जस्स । तास, तस्स। (५-८ स्स,एवमुत्तरत्रापि, अदन्तत्वमकारलोपादिकं च पूर्ववत्कार्यम् )॥५॥ किंयक्तद्भयो उस आस-एभ्यः परस्य उस इत्यस्य आस इति वा स्यात् । कास, कस्स । जास, जस्स । तास, तस्स ॥ ५॥ . किम्-इति । किमादिक से पर ङस् को आस हो। कास, पक्ष में-कस्स । यद् का जास । 'अन्त्यस्य हल से हल-लोप । 'क्वचिदपि०' से अल्लोप। पक्ष में-जस्स । तद् का तास, तस्स ॥५॥ ईद्भ्यः स्सासे ॥६॥ ईकारान्तेभ्यः किमादिभ्यः उत्तरस्य उसः स्सा से इत्येतावादेशी भवतः। किस्सा, कीसे, कीआ, कीप, कीअ, कीइ। जिस्सा, जीसे, जीआ, जीए, जीअ, जीड । तिस्सा, तीसे, तीआ, तीए, तीअ, तीह। (स्त्रियां ४-६ किम् = कः, स्त्रीप्रत्यये आपि जाते, ५-२४ बाहुलकात् आत्वे ईत्वे च कृते, उसः स्सा, संयोगे हस्वः, एवमेव यत्तद्यामपि, पक्षे-५-२२ सूत्रेण उसः स्थाने इदादयो यथायथं प्रत्येकं योज्याः)। कस्याः, यस्याः, तस्याः॥६॥ ईयः स्सासे-ईप्रत्ययान्तेभ्यः किंयत्तद्भयः परस्य सः स्सा-से इत्यादेशी वा स्तः । किस्सा, कीसे। 'आदीतौ बहुल'मिति ईप्रत्ययः। पने-कीइ, कीए, कोत्र, कीया । एवं यत्तदोरपि । जिस्सा, जीसे । जीइ, जीए, जी, जीआ। तिस्सा, तीसे । तीइ, तीए, ती, तीा। प्राकारान्तेभ्यः-"कियत्तद्भूयो भवत्यादयः सं इत्येव तु वा सः।' कास, काइ, काए । जास, जाइ, जाए । तास, ताइ, ताए ॥ ६ ॥ ईद्भ्य इति । ईप्रत्ययान्त किं-यत्-तत् शब्दों से पर जो उस है, उसको स्सा से विकल्प से आदेश हो । 'आदीतो बहुलम्' से ईप्रत्यय, स्सादेश में (द्वि. ३ 'इदीतः पानी.से) इकार। किस्सा, कीसे। पक्ष में-कीइ, कीए इत्यादि पूर्वप्रक्रिया। इसी प्रकार यद् तद् के जानना। 'आद्भ्यः = आकारान्तेभ्यः' आकारान्त किं-यद्-तद् शब्द से स आदेश इस को विकल्प से हो। कास, जास, तास इत्यादि । पक्ष में १. किंयत्तदोऽस्यमामि ८ । ३ । ३३-सिम्-अम्-आम्-वर्जिते स्यादौ परे एभ्यः खियां कीवो भवति । हे०। २. आसः-इति भामहानुसारी पाठः। ३. उसः स्सा सो खियाम् । इकारान्तेभ्यश्चाकारान्तेभ्यश्च स्त्रियां किमादिभ्य उत्तरस्य सः स्सा सो इत्यादि । सग्रहणेन असि-कि-ग्रहणम् । का० अ० पा०। ४. 'सहए वा सस्तथा'-इति प्रबोधिनीस्थः पाठः। - प्रा.कृ.-९
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy