SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १२८ प्राकृतप्रकाशेपरंतु कि को स्सि, म्मि होंगे। जैसे यस्मिन् में जस्सि, जग्मि होंगे और बल के विषय में स्थ होगा । जैसे सर्वत्र का सम्वत्थ । यत्र का जत्थ इत्यादि ॥२॥ इदमेतत्कियत्तट्यष्टा इणा वा ॥३॥ इदम्, एतद्, किम् , यद्, तद् इत्येतेभ्यः टा इत्यस्य इणादेशो भवति वा । इमिणा (६-१४ इदम् = इम, ४-१ अलोपः, शे० स्प०)। एदिणा (४-६ दलोपः, १२-३ त् = द,४-१ अलोपः)।किणा (६-१३किम्कः, ४-१ अलोपः)। जिणा, तिणा (२-३१ य =ज , ४-६ दलोपः)।पक्षेइमेण, एदेण, केण, जेण, तेण । (६-१४ इदम् = इद, ५-४ सूत्रोदाहृत(वच्छेण)वददन्तकार्याणि पक्षान्तरे ज्ञेयानि)। एवमुत्तरत्रापि । अनेन, एतेन, केन, येन, तेन ॥३॥ इदमेतत्कियत्तद्भयष्टा इणा वा-एभ्यः परस्य टा-इत्यस्य इणा वा स्यात् । इमिणा, इमेण । एदिणा, एदेण । विकल्पेन 'कगचजेति लोप इत्येके । ततः-एइणा, एएण । किणा, केण । जिणा, जेण । तिणा, तेण ॥ ३ ॥ इदमिति । इदम्-एतद्-किम्-यद्-तद् इन शब्दों से पर टा को इणा आदेश विकल्प से हो । इससे इणा आदेश । 'अन्त्यस्य हलः' से हल-लोप । 'कचिदपि लोपः' से अलोप । इमिणा । पक्ष में -'टामोर्णः' । 'ए च सुप्यङिङसोः' । इमेण । एतद्-शब्द में (२४ से)त को द। एदिणा, एदेण। यदि (१ से)तलोप कर देंगे तो एइणा, एण्णा होंगे । एवं किम्, यद्, तद् के जानना ॥३॥ आम एसिं ॥४॥ इदमादिभ्य उत्तरस्य आम एसिं इत्ययमादेशो वा भवति । इमेसि (पूर्ववददन्तत्वं, ४-१ अलोपः, शे० स्प०)। इमाण (५-४ आम = ण, ५-११ दीर्घ, शे० स्प०)। एदेसिं (४-६ दलोपः, एत इति जाते १२-३ त् = द्, शे० स्प०)। एदाण (५-४ आम् = ण, ५-११ दीर्घः)। केसिं (६-१३ किम् - क, ४-१ अलोपः, शे० स्प०)। काण (५-४ आम् = ण, ५-११ दीर्घः)। जेमि (२-३१ य-ज, ४-६ दलोपः, ४-१ अलोपः, शे० स्प०)। जाण (५-४ आम् = ण, ५-११ दीर्घः) । तेसिं (पूर्ववददन्तत्वमकारलोपश्च, शे० स्प०)। ताण (५-४ आम्=ण, ५-११ दीर्घ०, शे० पू०) । एषाम्-आसाम् । एतेषाम्-एतासाम्, केषाम्-कासाम्, येषाम्-यासाम् , तेषाम्-तासाम् ॥४॥ आम एसिं-इदमादिभ्यः परस्य श्राम इत्यस्य एसि वा स्यात् । इमेसि, इमाण । एदेसि, एदाण । केसि, काण । जेसि, जाण । तेसिं, ताण ॥ ४ ॥ १. स्त्रीलिङ्गेऽप्येतानि रूपाणि । इमांसि । एदासि । कासि । जासि । तासि । तथा च वाल्मीकिः-किंयत्तदोऽस्वमामि सुपि० ७-७-३० सु, अम्, भाम्-वर्जिते सुपि परे किंयत्तदयो जीव वा स्यात् । पक्षे यद् । तेनैतानि रूपाणि सिद्धयन्ति । वा० ।
SR No.091018
Book TitlePrakruta Prakasa
Original Sutra AuthorN/A
AuthorJagganath Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages336
LanguageHindi
ClassificationBook_Devnagari & Grammar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy